ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page328.

Suttanipāte uragavaggassa dutiyaṃ dhaniyasuttaṃ [295] |295.441| 2 Pakkodano dukkhakhīrohamasmi (iti dhaniyo gopo) anutīre mahiyā samānavāso channā kuṭi āhito gini atha ce patthayasī pavassa deva. |295.442| Akkodhano vigatakhilohamasmi (iti bhagavā) anutīre mahiyekarattivāso vivaṭā kuṭi nibbuto gini atha ce patthayasī pavassa deva. |295.443| Andhakamakasā na vijjare (iti dhaniyo gopo) kacche rūḷhatiṇe caranti gāvo vuṭṭhimpi saheyyumāgataṃ atha ce patthayasī pavassa deva. |295.444| Bhaddhā hi 1- bhisī susaṅkhatā (iti bhagavā) tiṇṇo pāragato vineyya oghaṃ attho bhisiyā na vijjati atha ce patthayasī pavassa deva. |295.445| Gopī mama assavā alolā (iti dhaniyo gopo) dīgharattaṃ saṃvāsiyā manāpā @Footnote: 1 Ma. bhaddhāsi.

--------------------------------------------------------------------------------------------- page329.

Tassā na suṇāmi kiñci pāpaṃ atha ce patthayasī pavassa deva. |295.446| Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā) dīgharattaṃ paribhāvitaṃ sudantaṃ pāpaṃ pana me na vijjati atha ce patthayasī pavassa deva. |295.447| Attavettanabhatohamasmi (iti dhaniyo gopo) puttā ca me samāniyā arogā tesaṃ na suṇāmi kiñci pāpaṃ atha ce patthayasī pavassa deva. |295.448| Nāhaṃ bhatakosmi kassaci (iti bhagavā) nibbiṭṭhena carāmi sabbaloke attho bhatiyā na vijjati atha ce patthayasī pavassa deva. |295.449| Atthi vasā atthi dhenupā (iti dhaniyo gopo) godharaṇiyo paveniyopi atthi usabhopi gavampatī 1- ca atthi atha ce patthayasī pavassa deva. |295.450| Natthi vasā natthi dhenupā (iti bhagavā) godharaṇiyo paveniyopi natthi @Footnote: 1 Ma. Yu. sabbattha gavampatīdhāti dissati.

--------------------------------------------------------------------------------------------- page330.

Usabhopi gavampatī ca natthi atha ce patthayasī pavassa deva. |295.451| Khīlā nikhātā asampavedī (iti dhaniyo gopo) dāmā muñjamayā navā susaṇṭhānā na hi sakkhinti dhenupāpi chettuṃ atha ce patthayasī pavassa deva. |295.452| Usabhoriva chetvā 1- bandhanāni (iti bhagavā) nāgo pūtilataṃva dālayitvā nāhaṃ puna 2- upessaṃ gabbhaseyyaṃ atha ce patthayasī pavassa deva. |295.453| Ninnañca thalañca pūrayanto mahāmegho pāvassi tāvadeva sutvā devassa vassato imamatthaṃ dhaniyo abhāsatha |295.454| lābhā vata no anappakā ye mayaṃ bhagavantaṃ addasāma saraṇaṃ taṃ upema cakkhuma satthā no hohi 3- mahāmuni. |295.455| Gopī ca ahañca assavā brahmacariyaṃ sugate carāmase @Footnote: 1 Ma. Yu. chetva. 2 Ma. punupessaṃ. Po. upeyyaṃ. 3 Po. Ma. Yu. tuvaṃ.

--------------------------------------------------------------------------------------------- page331.

Jātimaraṇassa pāragā 1- dukkhassantakarā bhavāmase. |295.456| Nandati puttehi puttimā (iti māro pāpimā) gopiko 2- gohi tatheva nandati upadhīhi narassa nandanā na hi so nandati yo nirūpadhi. |295.457| Socati puttehi puttimā (iti bhagavā) gopiko gohi tatheva socati upadhīhi narassa socanā na hi so socati yo nirūpadhīti. Dhaniyasuttaṃ dutiyaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 328-331. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6800&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6800&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=295&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=229              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=295              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=616              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=616              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]