ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

            Suttanipate uragavaggassa chattham parabhavasuttam
     [303]  6  Evamme  sutam  .  ekam  samayam bhagava savatthiyam viharati
jetavane   anathapindikassa   arame   .  atha  kho  annatara  devata
abhikkantaya         rattiya        abhikkantavanna        kevalakappam
jetavanam    obhasetva    yena   bhagava   tenupasankami   upasankamitva
bhagavantam   abhivadetva   ekamantam   atthasi   .  ekamantam  thita  kho
sa devata bhagavantam gathaya ajjhabhasi
     [304] |304.514| Parabhavantam purisam  mayam pucchama gotamam 1-
                         bhagavantam putthumagamma  kim parabhavato mukham.
      |304.515| Suvijano bhavam hoti        duvijano *- parabhavo
                         dhammakamo bhavam hoti     dhammadessi parabhavo
      |304.516| iti hetam vijanama       pathamo so parabhavo.
                         Dutiyam bhagava bruhi        kim parabhavato mukham.
      |304.517| Asantassa piya honti  sante na kurute piyam
                         asatam dhammam roceti         tam parabhavato mukham
      |304.518| iti hetam vijanama        dutiyo so parabhavo.
                         Tatiyam bhagava bruhi        kim parabhavato mukham.
      |304.519| Niddasili sabhasili       anutthata ca yo naro
                         alaso kodhapannano    tam parabhavato mukham
@Footnote: 1 Po. Ma. gotama.
@* ”nachaeSeachStathasSnagiti —laAachaeSea PTS peDna suvijano
      |304.520| Iti hetam vijanama       tatiyo so parabhavo.
                         Catuttham bhagava bruhi      kim parabhavato mukham.
      |304.521| Yo mataram va 1- pitaram va  jinnakam gatayobbanam
                         pahusanto na bharati        tam parabhavato mukham
      |304.522| iti hetam vijanama        catuttho so parabhavo.
                         Pancamam bhagava bruhi     kim parabhavato mukham.
      |304.523| Yo brahmanam va 2- samanam   va annam vapi vanibbakam
                         musavadena vanceti     tam parabhavato mukham
      |304.524| iti hetam vijanama        pancamo so parabhavo.
                         Chatthamam bhagava bruhi      kim parabhavato mukham.
      |304.525| Pahutavitto 3- puriso   sahiranno sabhojano
                         eko bhunjati saduni    tam parabhavato mukham
      |304.526| iti hetam vijanama       chatthamo so parabhavo.
                         Sattamam bhagava bruhi      kim parabhavato mukham.
      |304.527| Jatithaddho dhanathaddho    gottathaddho ca yo naro
                         sannatim atimanneti  tam parabhavato mukham
      |304.528| iti hetam vijanama       sattamo so parabhavo.
                         Atthamam bhagava bruhi      kim parabhavato mukham.
      |304.529| Itthidhutto suradhutto   akkhadhutto ca yo naro
                         laddham laddham vinaseti     tam parabhavato mukham
@Footnote: 1-2 Ma. vasaddo natthi .  3 Ma. Yu. pahutavitto.
      |304.530| Iti hetam vijanama       atthamo so parabhavo.
                         Navamam bhagava bruhi        kim parabhavato mukham.
      |304.531| Sehi darehi asantuttho  vesiyasu padussati 1-
                         dussati 2- paradaresu    tam parabhavato mukham
      |304.532| iti hetam vijanama       navamo so parabhavo.
                         Dasamam bhagava bruhi        kim parabhavato mukham.
      |304.533| Atitayobbano poso    aneti timbarutthanim
                         tassa issa na supati   tam parabhavato mukham
      |304.534| iti hetam vijanama       dasamo so parabhavo.
                         Ekadasamam bhagava bruhi   kim parabhavato mukham.
      |304.535| Itthim 3- sondim vikiranim purisam vapi tadisam
                         issariyasmim thapeti 4-   tam parabhavato mukham
      |304.536| iti hetam vijanama       ekadasamo parabhavo.
                         Dvadasamam bhagava bruhi  kim parabhavato mukham.
      |304.537| Appabhogo mahatanho  khattiye jayate kule
                         so 5- ca rajjam patthayati  tam parabhavato mukham.
      |304.538| Ete parabhave loke     pandito samavekkhiya
                         ariyadassanasampanno      sa lokam bhajate sivanti.
                                       Parabhavasuttam chattham.
                                               ---------
@Footnote: 1 Yu. padissati . 2 Yu. dissati .  3 Yu. itthisondim .  4 Yu. thapeti.
@5 Yu. sodha.



             The Pali Tipitaka in Roman Character Volume 25 page 346-348. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7168&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7168&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=303&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=233              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=303              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4071              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4071              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]