ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

            Suttanipāte uragavaggassa aṭṭhamaṃ mettasuttaṃ
     [308] |308.566| 8 Karaṇīyamatthakusalena
                         yantaṃ santaṃ padaṃ abhisamecca
                         sakko ujū ca suhujū 1- ca
                         suvaco cassa mudu anatimānī.
     |308.567| Santussako ca subharo ca
                         appakicco ca sallahukavutti
                         santindriyo ca nipako ca
                         appagabbho kulesu ananugiddho.
     |308.568| Na ca khuddaṃ samācare kiñci
                         ye na viññū pare upavadeyyuṃ.
                         Sukhino vā 2- khemino hontu
                         sabbe 3- sattā bhavantu sukhitattā
     |308.569| ye keci pāṇabhūtatthi
@Footnote: 1 Yu. sūjū ca. 2 Ma. sukhino va .  3 Ma. sabbasattā.
                         Tasā vā thāvarā 1- vā anavasesā
                         dīghā vā ye 2- mahantā vā
                         majjhimā rassakā aṇukathūlā
     |308.570| diṭṭhā vā ye 3- ca adiṭṭhā
                         ye 4- ca dūre vasanti avidūre
                         bhūtā vā sambhavesī vā 5-
                         sabbe sattā bhavantu sukhitattā.
     |308.571| Na paro paraṃ nikubbetha
                         nātimaññetha katthaci 6- naṃ kiñci
                         byārosanā paṭīghasaññā
                         nāññamaññassa dukkhamiccheyya.
     |308.572| Mātā yathā niyaṃ puttaṃ
                         āyusā ekaputtamanurakkhe
                         evampi sabbabhūtesu
                         mānasambhāvaye 7- aparimāṇaṃ
      |308.573| mettañca sabbalokasmiṃ
                         mānasambhāvaye 7- aparimāṇaṃ
                         uddhaṃ adho ca tiriyañca
                         asambādhaṃ averaṃ asapattaṃ
     |308.574| tiṭṭhañcaraṃ nisinno vā 8-
@Footnote: 1 Ma. thāvarā anavasesā. 2 Ma. yeva mahantā. 3 Ma. yeva adiṭṭhā. Yu. ye vā
@adiṭṭhā .  4 Ma. yeva .... 5 Ma. bhūtā va sambhavesī va. 6 Ma. na kañci.
@7 Ma. mānasaṃ .... 8 Ma. nisinno va.
                         Sayāno 1- vā yāva tassa vigatamiddho.
     |308.575| Etaṃ satiṃ adhiṭṭheyya
                         brahmametaṃ vihāraṃ idhamāhu.
                         Diṭṭhiñca anupagamma sīlavā
                         dassanena sampanno
                         kāmesu vineyya gedhaṃ
                         na hi jātu gabbhaseyyaṃ punaretīti.
                                Mettasuttaṃ aṭṭhamaṃ.
                                     -------------



             The Pali Tipitaka in Roman Character Volume 25 page 353-355. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7324              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7324              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=308&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=235              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=308              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4805              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4805              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]