![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Suttanipāte dutiyassa cūḷavaggassa tatiyaṃ hirisuttaṃ [316] |316.679| 3 Hirintarantaṃ vijigucchamānaṃ sakhāhamasmi 2- iti bhāsamānaṃ sayhāni kammāni anādiyantaṃ neso mamanti iti naṃ vijaññā. |316.680| Ananvayaṃ piyaṃ vācaṃ yo mittesu pakubbati akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. |316.681| Na so mitto yo sadā appamatto bhedāsaṅkī randhamevānupassī yasmiṃ ca seti urasīva putto sa ve mitto yo parehi abhejjo 3-. |316.682| Pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ. |316.683| Pavivekarasaṃ pitvā rasaṃ upasamassa ca @Footnote: 1 Ma. Yu. sabbadukkhappanūdanaṃ . 2 Po. tavāhamasmi. Ma. tavāhamasmi. @3 Po. abhajjo. Niddaro hoti nippāpo dhammapītirasaṃ pivanti. Hirisuttaṃ tatiyaṃ. ----------The Pali Tipitaka in Roman Character Volume 25 page 375-376. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7787 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7787 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=316&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=242 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=316 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1349 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1349 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]