![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Suttanipāte dutiyassa cūḷavaggassa catutthaṃ maṅgalasuttaṃ [317] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi [318] |318.684| Bahūdevā manussā ca maṅgalāni acintayuṃ ākaṅkhamānā sotthānaṃ brūhi maṅgalamuttamaṃ. |318.685| Asevanā ca bālānaṃ paṇḍitānañca sevanā pūjā ca pūjanīyānaṃ 1- etammaṅgalamuttamaṃ 2-. |318.686| Paṭirūpadesavāso ca pubbe ca katapuññatā attasammāpaṇidhi ca etammaṅgalamuttamaṃ. |318.687| Bāhusaccañca sippañca vinayo ca susikkhito subhāsitā ca yā vācā etammaṅgalamuttamaṃ. |318.688| Mātāpituupaṭṭhānaṃ puttadārassa saṅgaho @Footnote: 1 Ma. pūjaneyyānaṃ. 2 Ma. etaṃ .... Anākulā ca kammantā etammaṅgalamuttamaṃ |318.689| dānañca dhammacariyā ca ñātakānañca saṅgaho anavajjāni kammāni etammaṅgalamuttamaṃ. |318.690| Āratī virati pāpā majjapānā ca saññamo appamādo ca dhammesu etammaṅgalamuttamaṃ. |318.691| Gāravo ca nivāto ca santuṭṭhī 1- ca kataññutā kālena dhammassavanaṃ etammaṅgalamuttamaṃ. |318.692| Khantī ca sovacassatā samaṇānañca dassanaṃ kālena dhammasākacchā etammaṅgalamuttamaṃ. |318.693| Tapo ca brahmacariyañca 2- ariyasaccānadassanaṃ nibbānasacchikiriyā ca etammaṅgalamuttamaṃ. |318.694| Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati asokaṃ virajaṃ khemaṃ etammaṅgalamuttamaṃ. |318.695| Etādisāni katvāna sabbatthamaparājitā sabbattha sotthiṃ gacchanti tantesaṃ maṅgalamuttamanti. Maṅgalasuttaṃ catutthaṃ. ----------- @Footnote: 1 Ma. santuṭṭhi. 2 Yu. brahmacariyā ca.The Pali Tipitaka in Roman Character Volume 25 page 376-377. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7806 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7806 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=317&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=243 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=317 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1484 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1484 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]