ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

           Suttanipāte tatiyassa mahāvaggassa catutthaṃ sundarikasuttaṃ
     [358]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā kosalesu viharati
sundarikāya  nadiyā  tīre  .  tena  kho  pana  samayena sundarikabhāradvājo
brāhmaṇo    sundarikāya    nadiyā    tīre    aggiṃ    juhati   aggihutaṃ
paricarati   .   atha   kho  sundarikabhāradvājo  brāhmaṇo  aggiṃ  juhitvā
aggihutaṃ   paricaritvā   uṭṭhāyāsanā   samantā   catuddisā   anuvilokesi
ko  nu  kho  imaṃ  habyasesaṃ bhuñjeyyāti. Addasā kho sundarikabhāradvājo
brāhmaṇo   bhagavantaṃ   avidūre   aññatarasmiṃ   rukkhamūle   sasīsaṃ   pārutaṃ
nisinnaṃ   disvāna   vāmena   hatthena   habyasesaṃ   gahetvā   dakkhiṇena
hatthena kamaṇḍaluṃ [1]- yena bhagavā tenupasaṅkami.
     {358.4} Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena
@Footnote: 1 Ma. Yu. gahetvā.
Sīsaṃ   vivari   .   atha   kho   sundarikabhāradvājo   brāhmaṇo   muṇḍo
ayaṃ   bhavaṃ   muṇḍako   ayaṃ  bhavanti  tato  puna  nivattitukāmo  ahosi .
Atha    kho    sundarikabhāradvājassa   brāhmaṇassa   etadahosi   muṇḍāpi
hidhekacce    brāhmaṇā    bhavanti    yannūnāhaṃ    upasaṅkamitvā   jātiṃ
puccheyyanti   .  atha  kho  sundarikabhāradvājo  brāhmaṇo  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   etadavoca   kiṃjacco  bhavanti .
Atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāya 1- ajjhabhāsi
     [359] |359.879| Na brāhmaṇo nomhi na rājaputto
                         na vessāyano uda koci nomhi
                         gottaṃ pariññāya puthujjanānaṃ
                         akiñcano manta carāmi loke
      |359.880| saṅghāṭivāsī agaho carāmi
                         nivuttakeso abhinibbutatto
                         alimpamāno idha māṇavehi
                         akallaṃ 2- maṃ (brāhmaṇa) pucchasi gottapañhaṃ
      |359.881| pucchanti ve bho brāhmaṇā brāhmaṇehi
                         saha brāhmaṇo no  bhavanti.
      |359.882| Brāhmaṇo ce tvaṃ brūsi   mañca brūsi abrāhmaṇaṃ
                          taṃ taṃ sāvittiṃ pucchāmi      tipadaṃ catuvīsatakkharaṃ.
@Footnote: 1 Ma. Yu. gāthāhi .  2 Po. Yu. akalla.
      |359.883| Kiṃ nissitā isayo manujā
                         khattiyā brāhmaṇā devatānaṃ
                         yaññamakappiṃsu puthūdha loke.
      |359.884| Yadantagū vedagū yaññakāle
                         yassāhutiṃ labhe tassijjheti brūmi.
      |359.885| Addhā hi tassa hutamijjhe (ti brāhmaṇo)
                         yaṃ tādisaṃ vedaguṃ addasāma
                         tumhādisānañhi adassanena
                         añño jano bhuñjati pūraḷāsaṃ.
      |359.886| Tasmā tiha tvaṃ brāhmaṇa atthena
                         atthiko upasaṅkamma puccha
                         santaṃ vidhūmaṃ anighaṃ nirāsaṃ
                         appevidha abhivinde sumedhaṃ
      |359.887| yaññe ratohaṃ 1- (bho gotama) yaññaṃ yiṭṭhukāmo 2-
                         nāhaṃ pajānāmi anusāsatu maṃ bhavaṃ
                         yattha hutaṃ ijjhate brūhi metaṃ.
                         Tena hi tvaṃ brāhmaṇa odahassu sotaṃ
                         dhammaṃ te desissāmi
      |359.888| mā jātiṃ puccha 3- caraṇañca puccha
                         kaṭṭhā have jāyati jātavedo
@Footnote: 1 Yu. ratāhaṃ .  2 Yu. yaṭṭhukāmo .  3 Ma. pucchi.
                         Nīcākulīnopi munī dhitīmā
                         ājāniyo hoti hirīnisedho.
      |359.889| Saccena danto damasā upeto
                         vedantagū vūsitabrahmacariyo
                         kālena tamhi habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.890| Ye kāme hitvā agahā caranti
                         susaññatattā tasaraṃva ujjuṃ 1-
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.891| Ye vītarāgā susamāhitindriyā
                         candova rāhugahaṇā pamutto 2-
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.892| Āsajjamānā vicaranti loke
                         sadā satā hitvā mamāyitāni
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |359.893| Yo kāme hitvā abhibhuyyacārī
                         yo vedi jātīmaraṇassa antaṃ
                         parinibbuto udakarahadova sīto
                         tathāgato arahati pūraḷāsaṃ.
@Footnote: 1 Po. Yu. ujju. 2 Po. Ma. Yu. pamuttā.
      |359.894| Samo samehi visamehi dūre
                         tathāgato hoti anantapañño
                         anūpalitto idha vā huraṃ vā
                         tathāgato arahati pūraḷāsaṃ.
      |359.895| Yamhi na māyā vasatī na māno
                         yo vītalobho amamo nirāso
                         panunnakodho abhinibbutatto
                         yo brāhmaṇo sokamalaṃ ahāsi
                         tathāgato arahati pūraḷāsaṃ.
      |359.896| Nivesanaṃ yo manaso ahāsi
                         pariggahā yassa na santi keci
                         anupādiyāno idha vā huraṃ vā
                         tathāgato arahati pūraḷāsaṃ.
      |359.897| Samāhito yo udatāri oghaṃ
                         dhammañca ñāsi 1- paramāya diṭṭhiyā
                         khīṇāsavo antimadehadhārī
                         tathāgato arahati pūraḷāsaṃ.
      |359.898| Bhavāsavā yassa vacī kharā ca
                         vidhūpitā atthagatā na santi
                         sa vedagū sabbadhi vippamutto
@Footnote: 1 Ma. dhammaṃ caññāsi.
                         Tathāgato arahati pūraḷāsaṃ.
      |359.899| Saṅgātigo yassa na santi saṅgā
                         yo mānasattesu amānasatto
                         dukkhaṃ pariññāya sakhettavatthuṃ
                         tathāgato arahati pūraḷāsaṃ.
      |359.900| Āsaṃ anissāya vivekadassī
                         paravediyaṃ diṭṭhimupātivatto
                         ārammaṇā yassa na santi keci
                         tathāgato arahati pūraḷāsaṃ.
      |359.901| Paroparā yassa samecca dhammā
                         vidhūpitā atthagatā na santi
                         santo upādānakkhaye vimutto
                         tathāgato arahati pūraḷāsaṃ.
      |359.902| Saṃyojanaṃ jātikhayantadassī
                         yo pānudī rāgapathaṃ asesaṃ
                         suddho niddoso vimalo akāmo 1-
                         tathāgato arahati pūraḷāsaṃ.
      |359.903| Yo attanāttānaṃ 2- nānupassati
                         samāhito ujugato ṭhitatto
                         sa ve anejo akhilo 3- akaṅkho
@Footnote: 1 Ma. Yu. akāco .  2 Ma. attano attānaṃ. 3 Po. avilo.
                         Tathāgato arahati pūraḷāsaṃ.
      |359.904| Mohantarā yassa na santi keci
                         sabbesu dhammesu ca ñāṇadassī
                         sarīrañca antimaṃ dhāreti
                         patto ca sambodhimanuttaraṃ sivaṃ
                         ettāvatā yakkhassa suddhi
                         (tathāgato 1- arahati pūraḷāsaṃ .)
      |359.905| hutañca mayhaṃ hutamatthu saccaṃ
                         yaṃ tādisaṃ vedagunaṃ alatthaṃ
                         brahmā hi sakkhi paṭigaṇhātu me bhagavā
                         bhuñjatu me bhagavā pūraḷāsaṃ.
      |359.906| Gāthābhigītaṃ me abhojaneyyaṃ
                         samphassataṃ brāhmaṇa nesa dhammo
                         gāthābhigītaṃ panudanti buddhā
                         dhamme sati brāhmaṇa vuttiresā.
      |359.907| Aññena ca kevalinaṃ mahesiṃ
                         khīṇāsavaṃ kukkuccavūpasantaṃ
                         annena pānena upaṭṭhahassu
                         khettañhi taṃ puññapekkhassa hoti.
@Footnote: 1 Yu. ayaṃ pāṭho dissati.
      |359.908| Sādhāhaṃ bhagavā tathā vijaññaṃ
                         yo dakkhiṇaṃ bhuñjeyya mādisassa
                         yaṃ yaññakāle pariyesamāno
                               pappuyya tava sāsanaṃ.
      |359.909| Sārambhā yassa vigatā     cittaṃ yassa anāvilaṃ
                          vippamutto ca kāmehi     thīnaṃ yassa panūditaṃ
      |359.910| sīmantānaṃ vinetāraṃ         jātimaraṇakovidaṃ
                          muniṃ moneyyasampannaṃ    tādisaṃ yaññamāgataṃ
      |359.911| bhakuṭiṃ vinayitvāna            pañjalikā namassatha
                          pūjetha annapānena        evaṃ ijjhanti dakkhiṇā.
      |359.912| Buddho bhavaṃ arahati pūraḷāsaṃ    puññakkhettamanuttaraṃ
                          āyāgo sabbalokasmiṃ 1-   bhoto dinnaṃ mahapphalanti.
     [360]    Atha   kho   sundarikabhāradvājo   brāhmaṇo   bhagavantaṃ
etadavoca    abhikkantaṃ    bho    gotama    abhikkantaṃ    bho    gotama
seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya    mūḷhassa    vā    maggaṃ    ācikkheyya   andhakāre   vā
telapajjotaṃ    dhāreyya    cakkhumanto    rūpāni   dakkhantīti   evamevaṃ
bhotā   gotamena   anekapariyāyena   dhammo  pakāsito  esāhaṃ  bhavantaṃ
gotamaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ   bhoto
gotamassa    santike    pabbajjaṃ    labheyyaṃ   upasampadanti   .   alattha
@Footnote: 1 Ma. Yu. sabbalokassa.
Kho    sundarikabhāradvājo    brāhmaṇo    bhagavato   santike   pabbajjaṃ
alattha     upasampadaṃ    .    .pe.    aññataro    kho    panāyasmā
sundarikabhāradvājo arahataṃ ahosīti.
                           Sundarikabhāradvājasuttaṃ catutthaṃ.
                                             -------------



             The Pali Tipitaka in Roman Character Volume 25 page 412-420. https://84000.org/tipitaka/read/roman_read.php?B=25&A=8546              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=8546              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=358&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=257              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=358              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5007              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5007              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]