![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Dhammapadagāthāya ekūnavīsatimo dhammaṭṭhavaggo [29] |29.256| 19 Na tena hoti dhammaṭṭho yenatthaṃ sahasā naye yo ca atthaṃ anatthañca ubho niccheyya paṇḍito |29.257| asāhasena dhammena samena nayatī pare dhammassa gutto medhāvī dhammaṭṭhoti pavuccati. |29.258| Na tena paṇḍito hoti yāvatā bahu bhāsati khemī averī abhayo paṇḍitoti pavuccati. |29.259| Na tāvatā dhammadharo yāvatā bahu bhāsati yo ca appampi sutvāna dhammaṃ kāyena passati sa ve dhammadharo hoti yo dhammaṃ nappamajjati. |29.260| Na tena thero hoti yenassa palitaṃsiro. @Footnote: 1-2 Ma. Yu. bāhire. Paripakko vayo tassa moghajiṇṇoti vuccati. |29.261| Yamhi saccañca dhammo ca ahiṃsā saññamo damo sa ve vantamalo dhīro so theroti pavuccati. |29.262| Na vākkaraṇamattena vaṇṇapokkharatāya vā sādhurūpo naro hoti issukī maccharī saṭho. |29.263| Yassa cetaṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ sa vantadoso medhāvī sādhurūpoti vuccati. |29.264| Na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ icchālobhasamāpanno samaṇo kiṃ bhavissati. |29.265| Yo ca sameti pāpāni aṇuṃthūlāni sabbaso samitattā hi pāpānaṃ samaṇoti pavuccati. |29.266| Na tena bhikkhu so hoti yāvatā bhikkhate pare vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā. |29.267| Yodha puññañca pāpañca bāhetvā brahmacariyavā saṅkhāya loke carati sa ve bhikkhūti vuccati. |29.268| Na monena muni hoti mūḷharūpo aviddasu yo ca tulaṃva paggayha varamādāya paṇḍito |29.269| pāpāni parivajjeti sa muni tena so muni yo munāti ubho loke muni tena pavuccati. |29.270| Na tena ariyo hoti yena pāṇāni hiṃsati. Ahiṃsā sabbapāṇānaṃ ariyoti pavuccati. |29.271| Na sīlabbatamattena bāhusaccena vā pana athavā samādhilābhena vivittasayanena vā |29.272| phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ bhikkhu vissāsamāpādi appatto āsavakkhayaṃ. Dhammaṭṭhavaggo ekūnavīsatimo. -------------The Pali Tipitaka in Roman Character Volume 25 page 49-51. https://84000.org/tipitaka/read/roman_read.php?B=25&A=948 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=948 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=29&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=28 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=29 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=24&A=828 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=828 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]