ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                              Suttanipate tatiyassa mahavaggassa
                               dvadasamam dvayatanupassanasuttam
     [390]   12   Evamme  sutam  .  ekam  samayam  bhagava  savatthiyam
viharati   pubbarame  migaramatu  pasade  .  tena  kho  pana  samayena
bhagava     tadahuposathe    pannarase    punnaya    punnamaya    rattiya
bhikkhusanghaparivuto   abbhokase   nisinno   hoti   .   atha  kho  bhagava
tunhibhutam tunhibhutam bhikkhusangham anuviloketva bhikkhu amantesi
     {390.214}  ye  te  bhikkhave  kusala  dhamma ariya niyyanika
sambodhigamino  2-  tesam vo bhikkhave kusalanam dhammanam ariyanam niyyanikanam
sambodhigaminam   ka   upanisa  savanayati  iti  ce  bhikkhave  pucchitaro
assu   te   evamassu   vacaniya  yavadeva  dvayatanam  dhammanam  yathabhutam
nanayati kinca dvayatam vadetha
     {390.215}  idam  dukkham  ayam  dukkhasamudayoti ayamekanupassana ayam
dukkhanirodho   ayam  dukkhanirodhagamini  patipadati  ayam  dutiyanupassana  evam
sammadvayatanupassino  bhikkhave  bhikkhuno  appamattassa atapino pahitattassa
viharato  dvinnam  phalanam  annataram  phalam  patikankham dittheva dhamme anna sati
@Footnote: 1 Ma. Yu. monamajjaga. 2 Ma. Yu. sambodhagamino.
Va upadisese anagamitati.
                         Idamavoca bhagava        idam vatvana sugato
                                athaparam etadavoca sattha
     [391] |391.1151| Ye dukkham nappajananti  atho dukkhassa sambhavam
                         yattha ca sabbaso dukkham      asesam uparujjhati
                         tanca maggam na jananti     dukkhupasamagaminam
   |391.1152| cetovimuttihina te          atho pannavimuttiya
                         abhabba te antakiriyaya  te ve jatijarupaga.
   |391.1153| Ye ca dukkham pajananti       atho dukkhassa sambhavam
                         yattha ca sabbaso dukkham      asesam uparujjhati
                         tanca maggam pajananti      dukkhupasamagaminam
   |391.1154| cetovimuttisampanna       atho pannavimuttiya
                         bhabba te antakiriyaya    na te jatijarupagati.
     [392]    Siya   annenapi   pariyayena   sammadvayatanupassanati
iti   ce   bhikkhave   pucchitaro  assu  siyatissu  vacaniya  1-  kathanca
siya   yankinci   dukkham   sambhoti  sabbam  upadhipaccayati  ayamekanupassana
upadhinam   tveva   asesaviraganirodha   natthi   dukkhassa   sambhavoti   ayam
dutiyanupassana     evam     sammadvayatanupassino    .pe.    athaparam
etadavoca sattha
   |392.1155| upadhinidana pabhavanti dukkha
@Footnote: 1 Po. siya tissa vacaniyo.
               Ye keci lokasmim anekarupa
               yo ve avidva upadhim karoti
               punappunam dukkhamupeti mando
               tasma pajanam upadhim na kayira
               dukkhassa jatippabhavanupassiti.
     [393]    Siya   annenapi   pariyayena   sammadvayatanupassanati
iti   ce   bhikkhave  pucchitaro  assu  siyatissu  vacaniya  kathanca  siya
yankinci    dukkham   sambhoti   sabbam   avijjapaccayati   ayamekanupassana
avijjaya   tveva   asesaviraganirodha   natthi   dukkhassa  sambhavoti  ayam
dutiyanupassana    evam    sammadvayatanupassino   .   .pe.   athaparam
etadavoca sattha
   |393.1156| jatimaranasamsaram               ye vajanti punappunam
                         itthabhavannathabhavam       avijjayeva sa gati.
   |393.1157| Avijja hayam mahamoho    yadidam sassatam 1- ciram
                    vijjagata ca ye satta     na 3- te gacchanti punabbhavanti.
     [394]  Siya  annenapi  pariyayena  .pe.  kathanca  siya yankinci
dukkham   sambhoti   sabbam   sankharapaccayati   ayamekanupassana  sankharanam
tveva  asesaviraganirodha  natthi  dukkhassa  sambhavoti  ayam  dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
@Footnote: 1 Ma. Yu. yenidam samsitam .  3 Yu. nagacchanti.
   |394.1158| Yankinci dukkham sambhoti     sabbam sankharapaccaya
                         sankharanam nirodhena          natthi dukkhassa sambhavo.
   |394.1159| Etamadinavam natva         dukkham sankharapaccaya
                         sabbasankharasamatha          sannanam 1- uparodhana
                         evam dukkhakkhayo hoti        etam natva yathatatham.
   |394.1160| Sammaddasa vedaguno        sammadannaya pandita
                         abhibhuyya 2- marasamyogam     na gacchanti punabbhavanti.
     [395]   Siya   annenapi   pariyayena   .pe.   kathanca   siya
yankinci       dukkham       sambhoti       sabbam       vinnanapaccayati
ayamekanupassana    vinnanassa    tveva    asesaviraganirodha    natthi
dukkhassa   sambhavoti   ayam   dutiyanupassana   evam  sammadvayatanupassino
.pe. Athaparam etadavoca sattha
   |395.1161| yankinci dukkham sambhoti     sabbam vinnanapaccaya
                         vinnanassa nirodhena      natthi dukkhassa sambhavo.
   |395.1162| Etamadinavam natva         dukkham vinnanapaccaya
                         vinnanupasama bhikkhu      nicchato parinibbutoti.
     [396]   Siya   annenapi   pariyayena   .pe.   kathanca   siya
yankinci    dukkham    sambhoti    sabbam   phassapaccayati   ayamekanupassana
phassassa   tveva   asesaviraganirodha   natthi   dukkhassa   sambhavoti  ayam
dutiyanupassana     evam     sammadvayatanupassino    .pe.    athaparam
@Footnote: 1 Yu. sannaya. 2 Po. abhibhu.
Etadavoca sattha
   |396.1163| tesam phassaparetanam           bhavasotanusarinam
                         kummaggam patipannanam       ara samyojanakkhayo.
   |396.1164| Ye ca phassam parinnaya      pannaya 1- upasame rata
                         tepi 2- phassabhisamaya     nicchata parinibbutati.
     [397]  Siya  annenapi  pariyayena  .pe.  kathanca  siya yankinci
dukkham   sambhoti   sabbam   vedanapaccayati   ayamekanupassana   vedananam
tveva  asesaviraganirodha  natthi  dukkhassa  sambhavoti  ayam  dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
   |397.1165| sukham va yadi va dukkham         adukkhamasukham saha
                         ajjhattanca bahiddha ca   yankinci atthi veditam
   |397.1166| etam dukkhanti natvana     mosadhammam palokinam
                         phussa phussa vayam passam        evam tattha vijanati 3-.
                         Vedananam khaya yeva 4-      natthi dukkhassa sambhavoti.
     [398]  Siya  annenapi  pariyayena  .pe.  kathanca  siya yankinci
dukkham    sambhoti    sabbam   tanhapaccayati   ayamekanupassana   tanhaya
tveva  asesaviraganirodha  natthi  dukkhassa  sambhavoti  ayam  dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
@Footnote: 1 Ma. annayupasame. Yu. annaya upasame. 2 Ma. Yu. te ve.
@3 Po. Yu. virajjati .  4 Ma. Yu. bhikkhu.
   |398.1167| Tanhadutiyo puriso         dighamaddhana samsaram
                         itthabhavannathabhavam      samsaram nativattati.
   |398.1168| Etamadinavam natva         tanha 1- dukkhassa sambhavam
                         vitatanho anadano       sato bhikkhu paribbajeti.
     [399]  Siya  annenapi  pariyayena  .pe.  kathanca  siya yankinci
dukkham  sambhoti  sabbam  upadanapaccayati  ayamekanupassana upadanassa 2-
tveva  asesaviraganirodha  natthi  dukkhassa  sambhavoti  ayam  dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
   |399.1169| upadanapaccaya bhavo     bhuto dukkham nigacchati
                         jatassa maranam hoti          eso dukkhassa sambhavo.
   |399.1170| Tasma upadanakkhaya     sammadannaya pandita
                         jatikkhayam abhinnaya       na gacchanti punabbhavanti.
     [400]  Siya  annenapi  pariyayena  .pe.  kathanca  siya yankinci
dukkham   sambhoti   sabbam   arambhapaccayati   ayamekanupassana  arambhanam
tveva  asesaviraganirodha  natthi  dukkhassa  sambhavoti  ayam  dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
   |400.1171| yankinci dukkham sambhoti     sabbam arambhapaccaya
                         arambhanam nirodhena         natthi dukkhassa sambhavo.
@Footnote: 1 Ma. tanham. 2 Ma. upadananam.
   |400.1172| Etamadinavam natva         dukkham arambhapaccaya
                         sabbarambham patinissajja   anarambhe vimuttino
   |400.1173| ucchinnabhavatanhassa        santacittassa bhikkhuno
                         vikkhino 1- jatisamsaro    natthi tassa punabbhavoti.
     [401]  Siya  annenapi  pariyayena  .pe.  kathanca  siya yankinci
dukkham   sambhoti   sabbam   aharapaccayati   ayamekanupassana  aharanam
tveva  asesaviraganirodha  natthi  dukkhassa  sambhavoti  ayam  dutiyanupassana
evam sammadvayatanupassino .pe. Athaparam etadavoca sattha
   |401.1174| yankinci dukkham sambhoti     sabbam aharapaccaya
                         aharanam nirodhena         natthi dukkhassa sambhavo.
   |401.1175| Etamadinavam natva         dukkham aharapaccaya
                         sabbahare 2- parinnaya  sabbaharamanissito
   |401.1176| arogyam sammadannaya   asavanam parikkhaya
                         sankhaya sevi dhammattho      sankhayannopeti 3- vedaguti.
     [402]   Siya   annenapi   pariyayena   .pe.   kathanca   siya
yankinci    dukkham    sambhoti   sabbam   injitapaccayati   ayamekanupassana
injitanam   tveva   asesaviraganirodha   natthi   dukkhassa  sambhavoti  ayam
dutiyanupassana     evam     sammadvayatanupassino    .pe.    athaparam
etadavoca sattha
@Footnote: 1 Yu. vitinno. 2 Ma. Yu. sabbaharam. 3 Yu. sankham na upeti.
   |402.1177| Yankinci dukkham sambhoti    sabbam injitapaccaya
                         injitanam nirodhena         natthi dukkhassa sambhavo.
   |402.1178| Etamadinavam natva         dukkham injitapaccaya
                         tasma hi 1- ejam vossajja   sankhare uparundhiya 2-
                         anejo anupadano         tato bhikkhu paribbajeti.
     [403]   Siya   annenapi   pariyayena   .pe.   kathanca   siya
nissitassa    calitam   hotiti   ayamekanupassana   anissito   na   calatiti
ayam    dutiyanupassana    evam    sammadvayatanupassino    .    .pe.
Athaparam etadavoca sattha
   |403.1179| anissito na calati            nissito ca upadiyam
                         itthabhavannathabhavam      samsaram nativattati.
   |403.1180| Etamadinavam natva         nissayesu mahabbhayam
                         anissito anupadano     sato bhikkhu paribbajeti.
     [404]   Siya   annenapi   pariyayena   .pe.   kathanca   siya
rupehi   bhikkhave   arupa   3-   santatarati  ayamekanupassana  arupehi
nirodho   santataroti   ayam   dutiyanupassana  evam  sammadvayatanupassino
.pe. Athaparam etadavoca sattha
   |404.1181| ye ca rupupaga satta        ye ca arupatthayino 4-
                         nirodham appajananta       agantaro te punabbhavam
   |404.1182| ye ca rupe parinnaya        arupesu susanthita 5-
@Footnote: 1 Yu. hisaddo natthi .  2 Ma. Yu. uparandhiya .  3 Yu. sabbattha aruppati
@dissati  .  4 Yu. aruppavasino .  5 Po. arupesu ca santhita. Ma. arupesu
@asanthita.
                         Nirodhe  yeva muccanti 1-     te jana maccuhayinoti.
     [405]  Siya  annenapi  pariyayena  .pe. Kathanca siya yam bhikkhave
sadevakassa    lokassa    samarakassa    sabrahmakassa   sassamanabrahmaniya
pajaya    sadevamanussaya    idam    saccanti    upanijjhayitam   tadamariyanam
etam    musati    yathabhutam    sammappannaya   sudittham   ayamekanupassana
yam  bhikkhave  sadevakassa  .pe.  sadevamanussaya  idam  musati  upanijjhayitam
tadamariyanam    etam    saccanti   yathabhutam   sammappannaya   sudittham   ayam
dutiyanupassana     evam     sammadvayatanupassino    .pe.    athaparam
etadavoca sattha
   |405.1183| anattani attamani 2-     passa lokam sadevakam
                         nivittham namarupasmim          idam saccanti mannati.
   |405.1184| Yena yena hi mannanti     tato tam hoti annatha
                         tanhi tassa musa hoti     mosadhammanhi ittaram.
   |405.1185| Amosadhammam nibbanam        tadariya saccato vidu
                         te ve saccabhisamaya        nicchata parinibbutati.
     [406]    Siya   annenapi   pariyayena   sammadvayatanupassanati
iti   ce   bhikkhave  pucchitaro  assu  siyatissu  vacaniya  kathanca  siya
yam      bhikkhave    sadevakassa    lokassa    samarakassa    sabrahmakassa
sassamanabrahmaniya   pajaya   sadevamanussaya   idam   sukhanti  upanijjhayitam
tadamariyanam     etam     dukkhanti    yathabhutam    sammappannaya    sudittham
@Footnote: 1 Ma. Yu. nirodhe ye vimuccanti. 2 Ma. attamanim. Yu. attamanam.
Ayamekanupassana  yam  bhikkhave  sadevakassa  lokassa  .pe. Sadevamanussaya
idam    dukkhanti    upanijjhayitam    tadamariyanam   etam   sukhanti   yathabhutam
sammappannaya   sudittham   ayam   dutiyanupassana  ayam  sammadvayatanupassino
kho   bhikkhave   bhikkhuno   appamattassa   atapino  pahitattassa  viharato
dvinnam   phalanam   annataram   phalam  patikankham  dittheva  dhamme  anna  sati
va upadisese anagamitati.
                         Idamavoca bhagava          idam vatvana sugato
                                  athaparam etadavoca sattha
   |406.1186| rupa sadda gandha rasa 1-  phassa dhamma ca kevala
                         ittha kanta manapa ca    yavatatthiti vuccati
   |406.1187| sadevakassa lokassa            ete vo sukhasammata
                         yattha cete nirujjhanti        tam nesam dukkhasammatam.
   |406.1188| Sukhanti ditthamariyehi           sakkayassuparodhanam
                         paccanikamidam hoti              sabbalokena passatam.
   |406.1189| Yam pare sukhato ahu             tadariya ahu dukkhato
                         yam pare dukkhato ahu          tadariya sukhato vidu
   |406.1190| passa dhammam durajanam         sampamulhettha aviddasu 2-.
                         Nivutanam tamo hoti            andhakaro apassatam
   |406.1191| satanca vivatam hoti             aloko passatamiva
                         santike na vijananti          maga dhammassa kovida.
@Footnote: 1 Ma. Yu. rasa gandha .   2 Ma. sampamulhetthaviddasu.
   |406.1192| Bhavaragaparetehi                bhavasotanusarihi
                         maradheyyanuppannehi      nayam dhammo susambudho.
   |406.1193| Ko nu annatra ariyehi 1- padam sambuddhamarahati
                         yam padam sammadannaya        parinibbanti anasavati.
     [407]   Idamavoca   bhagava   .   attamana  te  bhikkhu  bhagavato
bhasitam   abhinandunti   .  imasminca  pana  2-  veyyakaranasmim  bhannamane
satthimattanam bhikkhunam anupadaya asavehi cittani vimuccimsuti.
                        Dvayatanupassanasuttam dvadasamam.
                                     Tassuddanam
           saccam upadhi avijja ca         sankharavinnanapancamam 3-
           phassavedaniya tanha        upadanarambhaahara 4-
           injitam phanditam 5- rupam        saccam dukkhena 6- solasati.
                               Mahavaggo tatiyo.
                                     Tassuddanam
           pabbajja ca padhana ca      subha ca sundari tatha
           maghasuttasabhiyo ca            selo sallam pavuccati
           vasettho capi kokali      nalako dvayatanupassanam
           dvadasetani suttani       mahavaggoti vuccatiti.
                                  --------------
@Footnote: 1 Ma. Yu. annatramariyehi .  2 Yu. ... abhinandum imasmim kho pana.
@3 Ma. sankhare. Yu. sankhara. 4 Ma. Yu. ... bha ahara.
@5 Ma. injitam calitam. Yu. injite phanditam .  6 Po. Yu. sacca dukkhena.



             The Pali Tipitaka in Roman Character Volume 25 page 473-483. https://84000.org/tipitaka/read/roman_read.php?B=25&A=9837&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=9837&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=390&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=265              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=390              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7544              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7544              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]