![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[5] |5.31| Kuñjaro te varāroho nānāratanakappano ruciro thāmavā javasampanno ākāsamhi samīhati |5.32| padumī padumapattakkhī 2- padumuppalajutindharo 3- padumacuṇṇābhikiṇṇaṅgo 2- sovaṇṇapokkharamālavā |5.33| padumānusataṃ maggaṃ padumapattavibhūsitaṃ 2- ṭhitaṃ vaggumanugghāti mitaṃ gacchati vāraṇo |5.34| tassa pakkamamānassa sovaṇṇakaṃsā ratissarā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā |5.35| tassa nāgassa khandhamhi sucivatthā alaṅkatā mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi |5.36| dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchitā (ti .) |5.37| sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ @Footnote:1. Ma. yamakāsi puññaṃ . 2 Ma. Yu. padma - . 3 Ma. Yu. padmuppala -. |5.38| Disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ |5.39| upaḍḍhapadumamālāhaṃ āsanassa samantato abbhokirissaṃ pattehi pasannā sakehi pāṇihi |5.40| tassa kammakusalassa idaṃ me tādisaṃ phalaṃ sakkāro garukāro ca devānaṃ apacitā ahaṃ |5.41| yo ve sammāvimuttānaṃ santānaṃ brahmacārinaṃ pasanno āsanaṃ dajjā evaṃ nande yathā ahaṃ |5.42| tasmā hi attakāmena mahattamabhikaṅkhatā āsanaṃ dātabbaṃ hoti sarīrantimadhārinanti. Kuñjaravimānaṃ pañcamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 6-7. http://84000.org/tipitaka/read/roman_read.php?B=26&A=103 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=103 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=5&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=5 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=5 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=695 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=695 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com