ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [5] |5.31| Kuñjaro te varāroho         nānāratanakappano
                   ruciro thāmavā javasampanno   ākāsamhi samīhati
       |5.32| padumī padumapattakkhī 2-        padumuppalajutindharo 3-
                   padumacuṇṇābhikiṇṇaṅgo 2-  sovaṇṇapokkharamālavā
       |5.33| padumānusataṃ maggaṃ                padumapattavibhūsitaṃ 2-
                   ṭhitaṃ vaggumanugghāti              mitaṃ gacchati vāraṇo
     |5.34| tassa pakkamamānassa              sovaṇṇakaṃsā ratissarā
                 tesaṃ suyyati nigghoso             turiye pañcaṅgike yathā
       |5.35| tassa nāgassa khandhamhi         sucivatthā alaṅkatā
                   mahantaṃ accharāsaṅghaṃ            vaṇṇena atirocasi
        |5.36| dānassa te idaṃ phalaṃ            atho sīlassa vā pana
                   atho añjalikammassa           taṃ me akkhāhi pucchitā (ti .)
       |5.37| sā devatā attamanā           moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
@Footnote:1. Ma. yamakāsi puññaṃ .  2 Ma. Yu. padma - .   3 Ma. Yu. padmuppala -.
      |5.38| Disvāna guṇasampannaṃ           jhāyiṃ jhānarataṃ sataṃ
                  adāsiṃ pupphābhikiṇṇaṃ          āsanaṃ dussasanthataṃ
      |5.39| upaḍḍhapadumamālāhaṃ            āsanassa samantato
                  abbhokirissaṃ pattehi            pasannā sakehi pāṇihi
      |5.40| tassa kammakusalassa               idaṃ me tādisaṃ phalaṃ
                  sakkāro garukāro ca             devānaṃ apacitā ahaṃ
       |5.41| yo ve sammāvimuttānaṃ         santānaṃ brahmacārinaṃ
                    pasanno āsanaṃ dajjā        evaṃ nande yathā ahaṃ
        |5.42| tasmā hi attakāmena         mahattamabhikaṅkhatā
                   āsanaṃ dātabbaṃ hoti           sarīrantimadhārinanti.
                    Kuñjaravimānaṃ pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 6-7. https://84000.org/tipitaka/read/roman_read.php?B=26&A=103              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=103              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=5&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=5              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=695              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=695              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]