ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [35] |35.432| 7 Phalikarajatahemajālacchannaṃ
                 vividhavicitratalamaddasaṃ surammaṃ
                 byamhaṃ sunimmitaṃ toraṇūpapannaṃ
                 rucakūpakiṇṇamidaṃ subhaṃ vimānaṃ
      |35.433| bhāti ca dasa disā nabheva suriyo
                 sarade tamanudo sahassaraṃsī
                 tathā tapatimidaṃ tava vimānaṃ
                 jalamiva dhūmasikho nise nabhagge
      |35.434| musatīva nayanaṃ sateritāva
                 ākāse ṭhapitamidaṃ manuññaṃ
                 vīṇāmurajasammatāḷaghuṭṭhaṃ
                 iddhaṃ indapuraṃ yathā tava yidaṃ
      |35.435| padumakumudauppalakuvalayaṃ
                 yothikābhaṇḍikānojakā ca santi
                 sālakusumitapupphitā asokā
                 vividhadumaggasugandhasevitamidaṃ
      |35.436| salaḷalabujasujakasaṃyuttā
                 Kusakasuphullitalatāvalambinīhi
                 maṇijālasadisā yasassinī
                 rammā pokkharaṇī upaṭṭhitā te
      |35.437| udakaruhā ca yetthi pupphajātā
                 thalajā ye ca santi rukkhajātā
                 mānussakā amānussakā ca dibbā
                 sabbe tuyhaṃ nivesanamhi jātā
      |35.438| kissa samadamassa 1- ayaṃ vipāko
                 kenāsi kammaphalenidhūpapannā
                 yathā ca te adhigatamidaṃ vimānaṃ
                 tadanupadaṃ avacāsi āḷārapakhumeti.
      |35.439| Yathā ca me adhigatamidaṃ vimānaṃ
                 koñcamayuracakorasaṅghacaritaṃ
                 dibyapilavahaṃsarājaciṇṇaṃ
                 dijakāraṇḍavakokilābhināditaṃ
      |35.440| nānāsantānakapuppharukkhavividhā
                 pāṭalijambuasokarukkhavantaṃ
                 yathā ca me adhigatamidaṃ vimānaṃ
@Footnote: 1 Ma. saññamadamassayaṃ.
                 Tante pavedissāmi suṇohi bhante
      |35.441| magadhavarapuratthimena
                 nāḷakagāmako nāma atthi bhante
                 tattha ahosiṃ pure suṇisā
                 sesavatīti tattha jāniṃsu mamaṃ
      |35.442| sāhaṃ apacitatthadhammakusalaṃ
                 devamanussapūjitaṃ mahantaṃ
                 upatissaṃ nibbutaṃ appameyyaṃ
                 muditamanā kusumehi abbhokiriṃ
      |35.443| paramagatigatañca pūjayitvā
                 antimadehadharaṃ isiṃ uḷāraṃ
                 pahāya mānusakaṃ samussayaṃ
                 tidasāgatā idhamāvasāmi ṭhānanti.
                   Sesavatīvimānaṃ sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 62-64. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1248              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1248              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=35&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=35              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3736              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3736              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]