ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [6] |6.43| Suvaṇṇacchadanaṃ nāvaṃ           nāri āruyha tiṭṭhasi
                  ogāḷhasi 1- pokkharaṇiṃ      padumaṃ 2- chindasi pāṇinā
       |6.44| kūṭāgārā nivesā 3- te       vibhattā bhāgaso mitā
                  daddallamānā ābhanti        samantā caturo disā 4-
      |6.45| kena tetādiso vaṇṇo          kena te idhamijjhati
                  uppajjanti ca te bhogā        ye keci manaso piyā
      |6.46| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
@Footnote: 1 Po. Ma. Yu. ogāhasi .  2 Ma. Yu. padmaṃ .  3 Po. nivāsā .  4 Ma. kūṭāgārā .pe.
@caturo disāti ayaṃ gāthā na pākaṭā.
                 Kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |6.47| Sā devatā attamanā       moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
      |6.48| ahaṃ manussesu manussabhūtā
                 purimāya 1- jātiyā manussaloke
                 disvāna bhikkhū tasite kilante
                 uṭṭhāya pātuṃ udakaṃ adāsiṃ
     |6.49| yo ve kilantāna pipāsitānaṃ
                 uṭṭhāya pātuṃ udakaṃ dadāti
                 sītodakā tassa bhavanti najjo
                 pahūtamalyā bahupuṇḍarīkā
      |6.50| taṃ āpagā anupariyanti sabbadā
                 sītodakā vālukasanthatā nadī
                 ambā ca sālā tilakā ca jambuyo
                 uddālakā pāṭaliyo ca phullā
      |6.51| taṃ bhūmibhāgehi upetarūpaṃ
                 vimānaseṭṭhaṃ bhusasobhamānaṃ
                 tasseva kammassa ayaṃ vipāko
                 etādisaṃ puññakatā 2- labhanti
@Footnote: 1 Yu. parimayā .  2 Po. Sī. katapuññā.
      |6.52| Kūṭāgārā nivesā me            vibhattā bhāgaso mitā
                  daddallamānā 1- ābhanti   samantā caturo disā
      |6.53| tena metādiso vaṇṇo          tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
     |6.54| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamahaṃ 2- akāsiṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                    Nāvāvimānaṃ chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 7-9. https://84000.org/tipitaka/read/roman_read.php?B=26&A=129              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=129              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=6&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=870              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=870              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]