ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [37] |37.452| 9 Kā nāma tvaṃ visālakkhī    ramme cittalatāvane
                           samantā anupariyāsi            nārīgaṇapurakkhitā
      |37.453| yadā devā tāvatiṃsā       pavisanti imaṃ vanaṃ
                 sayoggā sarathā sabbe          citrā honti idhāgatā
      |37.454| tuyhañca idha pattāya     uyyāne vicarantiyā
                  kāyena dissati cittaṃ            kena rūpaṃ tavedisaṃ
                 devate pucchitācikkha              kissa kammassidaṃ phalaṃ (iti .)
      |37.455| yena kammena devinda      rūpaṃ mayhaṃ gatī ca me
                  iddhī ca ānubhāvo ca            taṃ suṇohi purindada
      |37.456| ahaṃ rājagahe ramme         sunandā nāma upāsikā
                 saddhāsīlena sampannā         saṃvibhāgaratā sadā
      |37.457| acchādanañca bhattañca   senāsanaṃ padīpiyaṃ
                  adāsiṃ ujubhūtesu                 vippasannena cetasā
      |37.458| cātuddasiṃ pañcadasiṃ        yā ca pakkhassa aṭṭhamī
                  pāṭihāriyapakkhañca            aṭṭhaṅgasusamāgataṃ
      |37.459| uposathaṃ upavasiṃ              sadā sīle susaṃvutā
                   pāṇātipātā viratā          musāvādā ca saññatā
                   theyyā ca aticārā ca          majjapānā ca ārakā
      |37.460| pañcasikkhāpade ratā      ariyasaccāna kovidā
                  upāsikā cakkhumato             gotamassa yasassino
      |37.461| Tassā me ñātikulaṃ āsi  sadā mālābhihārati
                    tāhaṃ bhagavato thūpe             sabbamevābhiropayiṃ
      |37.462| uposathevahaṃ gantvā       mālāgandhavilepanaṃ
                    thūpasmiṃ abhiropesiṃ             pasannā sakehi pāṇihi
      |37.463| tena kammena devinda      rūpaṃ mayhaṃ gatī ca me
                    iddhī ca ānubhāvo ca          yañca mālābhiropayiṃ
      |37.464| yañca sīlavatī āsiṃ          na taṃ tāva vipaccati
                    āsā ca pana me devinda     sakadāgāminī siyanti.
                    Visālakkhivimānaṃ navamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 66-67. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1324              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1324              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=37&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=37              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4041              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4041              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]