![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
Pañcamo mahārathavaggo [51] |51.623| 1 Ko me vandati pādāni iddhiyā yasasā jalaṃ abhikkantena vaṇṇena sabbā obhāsayaṃ disāti. |51.624| Maṇḍukohaṃ pure āsiṃ udake vārigocaro tava dhammaṃ suṇantassa avadhi vacchapālako |51.625| Muhuttaṃ cittapasādassa iddhiṃ passa yasañca me ānubhāvañca me passa vaṇṇaṃ passa jutiñca me |51.626| ye ca te dīghamaddhānaṃ dhammaṃ assosuṃ gotama pattā te acalaṭṭhānaṃ yattha gantvā na socareti. Maṇḍukadevaputtavimānaṃ paṭhamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 89-90. http://84000.org/tipitaka/read/roman_read.php?B=26&A=1804 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1804 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=51&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=51 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=51 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5264 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5264 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com