ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [53] |53.652| 3 Yo vadataṃ pavaro manujesu
                 sakyamunī bhagavā katakicco
                 pāragato balaviriyasamaṅgī
                 taṃ sugataṃ saraṇatthamupehi
      |53.653| rāgavirāgamaneñjamasokaṃ
                 dhammasaṅkhatamappaṭikūlaṃ
                 madhuramimaṃ paguṇaṃ suvibhattaṃ
                 dhammamimaṃ saraṇatthamupehi
      |53.654| yattha ca dinnamahapphalamāhu
                 catūsu sucīsu purisayugesu
                 aṭṭha ca puggaladhammaddasā te
                 saṅghamimaṃ saraṇatthamupehīti 1-.
      |53.655| Na tathā tapati nabhasmiṃ suriyo
                 cando na bhāsati na phusso
                 yathā tulamidaṃ mahappabhāsaṃ
@Footnote: 1 Ma. Yu. saraṇatthamupehi.

--------------------------------------------------------------------------------------------- page95.

Ko nu tvaṃ tidivāmahimupāgami |53.656| chindati ca raṃsi pabhākarassa sādhikavīsati yojanāni ābhā rattimpi ca yathā divaṃ karoti parisuddhaṃ vimalaṃ subhaṃ vimānaṃ |53.657| bahūpadumavicitrapuṇḍarīkaṃ vokiṇṇaṃ kusumehi nekavicittaṃ 1- arajavirajahemajālacchannaṃ ākāse tapati yathāpi suriyo |53.658| rattakambalapītavāsasāhi 2- agalūpiyaṅgukacandanussadāhi kañcanatanusannibhattacāhi paripūraṅgagaṇaṃva tārakāhi |53.659| naranāriyo bahukettha nekavaṇṇā kusumavibhūsitābharaṇettha sumanā anilapamuñcitā pavanti surabhi 3- tapanīyacittattā suvaṇṇachadanā |53.660| kissa kammassa 4- ayaṃ vipāko kenāsi kammaphalenidhūpapanno @Footnote: 1 Ma. nekacittaṃ . 2 Ma. Yu. rattambarapita ... . 3 Ma. surabhiṃ. @4 Ma. saṃyamassa.

--------------------------------------------------------------------------------------------- page96.

Yathā ca te adhigatamidaṃ vimānaṃ tadanurūpaṃ avacāsi iṅgha puṭṭhoti. |53.661| Sayamidha pathe samecca māṇavena satthānusāsi anukampamāno tava ratanavarassa dhammaṃ sutvā karissāmīti ca iti bravittha chatto |53.662| jinapavaraṃ upemi saraṇaṃ dhammañcāpi tatheva bhikkhusaṅghaṃ noti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tathevakāsiṃ |53.663| mā ca pāṇavadhaṃ vividhamācarassu asuciṃ na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā noti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tathevakāsiṃ |53.664| mā ca parajanassa rakkhitāyo 1- [2]- parabhariyāyo agamā anariyametaṃ noti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tathevakāsiṃ |53.665| mā ca vitathaṃ aññathā abhaṇi @Footnote: 1 Ma. rakkhitampi. Yu. rakkhitamhi . 2 Po. Yu. ādātabbamamaññittho adinnaṃ @noti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tathevakāsiṃ mā ca parajanassa rakkhitāyo.

--------------------------------------------------------------------------------------------- page97.

Na hi musāvādaṃ avaṇṇayiṃsu sappaññā noti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tathevakāsiṃ |53.666| yena ca purisassa apeti saññā taṃ majjaṃ parivajjayassu sabbaṃ noti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tathevakāsiṃ |53.667| svāhaṃ idha pañcasikkhā karitvā paṭipajjitvā tathāgatassa dhamme dvepathamagamāsiṃ coramajjhe te maṃ tattha vadhiṃsu bhogahetu |53.668| ettakamidaṃ anussarāmi kusalaṃ tato paraṃ na me vijjati aññaṃ tena sucaritena kammunāhaṃ upapanno tidivesu kāmakāmī |53.669| passa khaṇamuhuttasaññamassa anudhammapaṭipattiyā vipākaṃ jalamiva yasasā pekkhamānā bahukā maṃ pihayanti hīnadhammā 1- |53.670| passa katipayāya desanāya @Footnote: 1 hīnakāmātipi dissati.

--------------------------------------------------------------------------------------------- page98.

Sugatiñcamhi gato sukhañca patto ye ca te sattañca suṇanti dhammaṃ maññe te amataṃ phusanti khemaṃ |53.671| appakampi kataṃ mahāvipākaṃ vipulaṃ hoti tathāgatassa dhamme passa katapuññatāya chatto obhāseti paṭhaviṃ yathāpi suriyo |53.672| kimidaṃ kusalaṃ kimācarema icceke hi samecca mantayanti te mayaṃ punadeva laddhā mānussattaṃ paṭipannā vicāremu 1- sīlavanto |53.673| bahukāro anukampako ca me satthā iti me sati agamā divādivassa svāhaṃ upagatomhi saccanāmaṃ anukampassu punapi suṇomi 2- dhammaṃ |53.674| yedha pajahanti kāmarāgaṃ bhavarāgānussayañca pahāya mohaṃ na ca te upenti 3- gabbhaseyyaṃ parinibbānagatā hi sītibhūtāti. Chattamāṇavakavimānaṃ tatiyaṃ. @Footnote: 1 viharemu itipi dissati . 2 Sī. suṇoma. Ma. suṇemu . 3 Po. Yu. punamupenti.


             The Pali Tipitaka in Roman Character Volume 26 page 94-98. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1894&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1894&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=53&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=53              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5567              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5567              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]