บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[8] |8.66| Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāḷhasi 1- pokkharaṇiṃ padumaṃ 2- chindasi pāṇinā |8.67| kūṭāgārā nivesā te vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā |8.68| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |8.69| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |8.70| Sā devatā attamanā sambuddheneva pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |8.71| ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke @Footnote: 1 Yu. ogāhasi . 2 Ma. Yu. padmaṃ. Disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ |8.72| yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā |8.73| taṃ āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā |8.74| taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusasobhamānaṃ tasseva kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti |8.75| kūṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā |8.76| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā [1]- |8.77| tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti @Footnote: 1 Ma. akkhāmi te buddhamahānubhāva manussabhūtā yamakāsi puññaṃ. Etassa kammassa ayaṃ vipāko 1- uṭṭhāya 2- buddho udakaṃ apāsīti 3-. Nāvāvimānaṃ aṭṭhamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 11-13. https://84000.org/tipitaka/read/roman_read.php?B=26&A=207 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=207 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=8&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=8 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=8 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1019 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1019 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]