ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [64] |64.757| 14 Sahassayuttaṃ hayavāhanaṃ subhaṃ
                 āruyhimaṃ sandananekacittaṃ
                 uyyānabhūmiṃ abhito anukkamaṃ
                 purindado bhūtapatīva vāsavo
      |64.758| sovaṇṇamayā te rathakubbarā ubho
                 phalehi aṃsehi atīva saṅgatā
                 sujātagumbā naravīraniṭṭhitā
                 virocati paṇṇaraseva cando
      |64.759| suvaṇṇajālāvitato 2- ratho ayaṃ
                 bahūhi nānāratanehi cittito
                 sunandighoso ca subhassaro ca
                 virocati cāmarahatthabāhuhi
      |64.760| imā ca nābhyo manasāhi 3- nimmitā
                 rathassa pādantaramajjhabhūsitā
                 imā ca nābhyo satarājicittitā
                 sateritā 4- vijjurivappabhāsare
@Footnote: 1 Ma. nandane ca vane. Yu. pavane .  2 suvaṇṇajālāvatatotipi dissati.
@3 Ma. Yu. manasābhinimmitā .  4 Ma. sateratā.

--------------------------------------------------------------------------------------------- page111.

|64.761| Anekacittāvitato 1- ratho ayaṃ puthū ca nemī ca sahassaraṃsiyo 2- tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ turiyamivappavāditaṃ |64.762| sirasmiṃ cittaṃ maṇisandakappitaṃ 3- sadā visuddhaṃ ruciraṃ pabhassaraṃ suvaṇṇarājīhi atīva saṅgataṃ veḷuriyarājīhi atīva sobhati |64.763| ime ca vāḷī maṇisandakappitā 3- ārohakambū sujavā brahmūpamā brahā mahantā balino mahājavā mano tavaññāya tatheva siṃsare |64.764| ime ca sabbe sahitā catukkamā mano tavaññāya tatheva siṃsare samaṃ vahanti mudukā anuddhatā āmodamānā turagānamuttamā |64.765| dhunanti vagganti pavattanti ambare abbhuddhunantā sukate pilandhane tesaṃ saro suyyati vaggurūpo @Footnote: 1 anekacittāvatatotipi dissati . 2 Ma. sahassaraṃsiko. @3 ...canda... itipi dissati.

--------------------------------------------------------------------------------------------- page112.

Pañcaṅgikaṃ turiyamivappavāditaṃ |64.766| rathassa ghoso apilandhanāni 1- khurassa nādi abhihiṃsanāya ca ghoso suvaggū samitassa suyyati gandhabbaturiyāni vicitrasavane |64.767| rathe ṭhitā tā migamandalocanā āḷārapamhā hasitā piyaṃvadā veḷuriyajālā vinatā 2- tanucchavā sadeva gandhabbasuraggapūjitā |64.768| rattā rattambarapītavāsasā visālanettā abhirattalocanā kulesu jātā sutanū suvimhitā 3- rathe ṭhitā pañjalikā upaṭṭhitā |64.769| tā kambukāyuradharā suvāsasā sumajjhimā ūruthanopapannā vaṭṭaṅguliyo sumukhā sudassanā rathe ṭhitā pañjalikā upaṭṭhitā |64.770| aññāsu veṇīsu sumissakesiyo 4- samaṃ vibhattāhi pabhassarāhi ca @Footnote: 1 apilandhanānañca itipi dissati . 2 veḷuriyajālāvitatātipi dissati. @3 sucimhitātipi dissati . 4 aññā suveṇī sus missakesiyotipi dissati.

--------------------------------------------------------------------------------------------- page113.

Anupubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā |64.771| āveḷiniyo padumuppalacchadā alaṅkatā candanasāravositā 1- anupubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā |64.772| tā māliniyo padumuppalacchadā alaṅkatā candanasāravositā anupubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā |64.773| kaṇṭhesu te 2- yāni pilandhanāni ca hatthesu pādesu tatheva sīse obhāsayanti dasa sabbato 3- disā abbhuddayaṃ sāradikova bhāṇumā |64.774| vātassa vegena ca sampakampitā bhujesu mālā apilandhanāni ca muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ sabbehi viññūhi susattarūpaṃ 4- |64.775| uyyānabhumyā ca duvaṭṭhito 5- ṭhitā @Footnote: 1 ma ... vāsitā . 2 Yu. tava . 3 Ma. sabbaso. @4 Po. sutaggarūpaṃ. Ma. sutabbarūpaṃ . 5 Ma. duvaddhato . Yu. duhaṭṭhato.

--------------------------------------------------------------------------------------------- page114.

Rathā ca nāgā turiyāni vāsaro 1- tameva devinda pamodayanti vīṇā yathā pokkharapattabāhuhi |64.776| imāsu vīṇāsu bahūsu vaggūsu manuññarūpāsu hadayeritampi taṃ pavajjamānāsu atīva accharā bhamanti kaññā padumesu sikkhitā |64.777| yathā ca gītāni ca vāditāni ca naccāni cimāni samenti ekato athettha naccanti athettha accharā obhāsayanti ubhato va rattiyā |64.778| so modasi turiyagaṇappabodhano mahīyamāno vajirāvudhoriva imāsu vīṇāsu bahūsu vaggūsu manuññarūpāsu hadayeritampi taṃ |64.779| kiṃ tvaṃ pure kammamakāsi attanā manussabhūto purimāya jātiyā uposathaṃ kiṃ va tuvaṃ upāvisi kiṃ dhammacariyaṃ vatamābhirocasi |64.780| nayidaṃ appassa katassa kammuno pubbe suciṇṇassa uposathassa vā @Footnote: 1 ca sarotipi dissati.

--------------------------------------------------------------------------------------------- page115.

Iddhānubhāvo vipulo ayaṃ tava yaṃ devasaṅghaṃ abhirocase bhusaṃ |64.781| dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa tamme akkhāhi pucchito (iti). |64.782| So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ |64.783| jitindriyaṃ buddhamanomanikkamaṃ naruttamaṃ kassapamaggapuggalaṃ apāpurantaṃ amatassa dvāraṃ devātidevaṃ satapuññalakkhaṇaṃ |64.784| tamaddasaṃ kuñjaramoghatiṇṇaṃ suvaṇṇasiṅginadabimbasādisaṃ disvāna taṃ khippamahuṃ sucimano tameva disvāna subhāsitaddhajaṃ |64.785| tamannapānaṃ atha vāpi cīvaraṃ suciṃ paṇītaṃ rasasā upetaṃ pupphābhikiṇṇamhi sake nivāsane patiṭṭhapesiṃ sa asaṅgamānaso |64.786| tamannapānena ca cīvarena ca khajjena bhojjena ca sāyanena ca

--------------------------------------------------------------------------------------------- page116.

Santappayitvā dipadānamuttamaṃ so saggaso devapure ramāmahaṃ |64.787| etenupāyena imaṃ niraggalaṃ yaññaṃ yajitvā tividhaṃ visuddhaṃ pahāyahaṃ mānussakaṃ samussayaṃ indasamo devapure ramāmahaṃ |64.788| āyuñca vaṇṇañca sukhaṃ balañca paṇītarūpaṃ abhikaṅkhatā muni annañca pānañca bahuṃ susaṅkhataṃ patiṭṭhapetabbamasaṅgamānaso |64.789| imasmiṃ loke parasmiṃ vā pana buddhena seṭṭho ca samo na vijjati āhuneyyānaṃ paramāhutaṃ 1- gato puññatthikānaṃ vipulapphalesinanti. Mahārathavimānaṃ cuddasamaṃ. Uddānaṃ maṇḍūko revatī chatto kakkaṭako 2- dvārapālako dve karaṇīyā dve sūcī tayo nāgā ca dve rathā purisānaṃ pañcamo vaggoti paṭhamo vaggo 3- pavuccatīti. Bhāṇavāraṃ tatiyaṃ. @Footnote: 1 Ma. Yu. paramāhtiṃ. 2 Ma. Yu. kakkaṭo. 3 Yu. paṭhamo vaggoti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page117.

Chaṭṭho pāyāsikavaggo


             The Pali Tipitaka in Roman Character Volume 26 page 110-117. https://84000.org/tipitaka/read/roman_read.php?B=26&A=2220&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=2220&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=64&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=64              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6631              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6631              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]