![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[73] |73.830| 9 Alaṅkato mālyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāpi candimā |73.831| dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā tidasacarā uḷārā naccanti gāyanti pamodayanti |73.832| deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatīti. |73.833| So devaputto attamano moggallānena pucchito ... Pe ... yassa kammassidaṃ phalaṃ |73.834| ahaṃ manussesu manussabhūto disvāna samaṇe sādhurūpe 1- sampannavijjācaraṇe yasassī bahussute sīlavante 2- pasanne annañca pānañca pasannacitto @Footnote: 1 Yu. sāravante . 2 Yu. taṇhakkhayūpapanne. Sakkacca dānaṃ vipulaṃ adāsiṃ |73.835| tena metādiso vaṇṇo ... Pe ... Vaṇṇo ca me sabbadisā pabhāsatīti. Dutiyakuṇḍalīvimānaṃ navamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 124-125. http://84000.org/tipitaka/read/roman_read.php?B=26&A=2505 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2505 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=73&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=73 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=73 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7302 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7302 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com