ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [78] |78.857| 4 Sovaṇṇamaye pabbatasmiṃ   vimānaṃ sabbato pabhaṃ
                           hemajālapaṭicchannaṃ               kiṃkaṇikajālakappitaṃ
      |78.858| aṭṭhaṃsā sukatā thambhā     sabbe veḷuriyāmayā
                 ekamekāya aṃsiyā                ratanā satta nimmitā
      |78.859| veḷuriyasuvaṇṇassa           phalikārūpiyassa ca
                  masāragallamuttāhi             lohitaṅgamaṇīhi ca
      |78.860| citrā manoramā bhūmi        na tatthuddhaṃsate rajo
                  gopāṇase 1- gaṇāpītā      kūṭaṃ dhārenti nimmitā
      |78.861| sopāṇāni ca cattāri      nimmitā caturo disā
@Footnote: 1 Po. Ma. Yu. gopāṇasī.
                   Nānāratanagabbhehi             ādiccova virocati
      |78.862| vedikā 1- catasso tattha    vibhattā bhāgaso mitā
                 daddallamānā ābhenti 2-  samantā caturo disā
      |78.863| tasmiṃ vimāne pavare         devaputtā mahappabhā
                  atirocasi vaṇṇena               udayantova bhāṇumā
      |78.864| dānassa te idaṃ phalaṃ        atho sīlassa vā pana
                  atho añjalikammassa           taṃ me akkhāhi pucchitoti.
      |78.865| So devaputto attamano   moggallānena pucchito
                  pañhaṃ puṭṭho viyākāsi         yassa kammassidaṃ phalaṃ
      |78.866| ahaṃ andhakavindasmiṃ         buddhassādiccabandhuno
                    vihāraṃ satthuno 3- kāresiṃ   pasanno sakehi pāṇihi
      |78.867| tattha gandhañca mālañca  paccayañca vilepanaṃ
                    vihāraṃ satthunodāsiṃ 4-       vippasannena cetasā
                    tena mayhaṃ idaṃ laddhaṃ           vasaṃ vattemi nandane
      |78.868| nandane pavare ramme        nānādijagaṇāyute
                     ramāmi naccagītehi             accharāhi purakkhitoti.
                    Suvaṇṇavimānaṃ catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 129-130. https://84000.org/tipitaka/read/roman_read.php?B=26&A=2615              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=2615              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=78&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7481              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7481              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]