บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[80] |80.881| 6 Disvāna devaṃ paṭipucchi bhikkhu ucce vimānamhi ciraṭṭhitike āmuttahatthābharaṇo yasassī [2]- dibbe vimānamhi yathāpi candimā |80.882| dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā tidasacarā 3- uḷārā naccanti gāyanti pamodayanti |80.883| deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatīti. @Footnote: 1 Po. Yu. pavane. Ma. ca vane . 2 Ma. Yu. dibbe vimānamhi yathāpi candimā @alaṅkato māladhāri suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī. @3 Po. Yu. tidasavarā. |80.884| So devaputto attamano moggallānena pucchito ... Pe ... yassa kammassidaṃ phalaṃ |80.885| ahaṃ manussesu manussabhūto saṅgamma rakkhissaṃ paresaṃ dhenuyo tato ca āgā samaṇo mama 1- santike gāvo ca māse agamaṃsu khādituṃ |80.886| dvayajjakiccaṃ ubhayañca kārissaṃ 2- iccevahaṃ bhante tadā vicintayaṃ 3- tato ca saññaṃ paṭiladdhayoniso adāsi 4- bhanteti khipiṃ anantakaṃ |80.887| so māsakhettaṃ turito avāsariṃ purāyaṃ bhañjati yassidaṃ dhanaṃ tato ca kaṇho urago mahāviso aḍaṃsi pāde turitassa me sato |80.888| svāhaṃ aṭṭomhi dukkhena pīḷito bhikkhu ca taṃ muñcitvā 5- anantakaṃ adāsi 6- kummāsaṃ mamānukampāya tato cuto kālamakatomhi devatā @Footnote: 1 Ma. Yu. mamantike . 2 Ma. Yu. kāriyaṃ . 3 Po. Ma. Yu. vicintayiṃ. @4 Yu. dadāhi. Ma. dadāmi . 5 Yu. sāmaṃ ... bhuñji canantakaṃ. @Ma. sāmaṃ ... nantakaṃ . 6 Po. Yu. ahosi. Ma. ahāsi. |80.889| Tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ |80.890| sadevake loke samārake ca añño muni natthi tayānukampako tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ |80.891| imasmiṃ loke parasmiṃ vā pana añño muni natthi tayānukampako tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi tanti. Gopālavimānaṃ chaṭṭhaṃ.The Pali Tipitaka in Roman Character Volume 26 page 132-134. https://84000.org/tipitaka/read/roman_read.php?B=26&A=2673 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=2673 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=80&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=80 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=80 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7628 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7628 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]