ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [81] |81.892| 7 Puṇṇamāye 1- yathā cando   nakkhattaparivārito
                           samantā anupariyāti                  tārakādhipati sasī
      |81.893| tathūpamaṃ idaṃ byamhaṃ    dibbaṃ devapuramhi ca
                  atirocati vaṇṇena          udayantova raṃsimā
      |81.894| veḷuriyasuvaṇṇassa     phalikārūpiyassa ca
                  masāragallamuttāhi        lohitaṅgamaṇīhi ca
      |81.895| citrā manoramā bhūmi   veḷuriyassa santhatā 2-
@Footnote: 1 Po. puṇṇamāyo. Ma. puṇṇamāse .  2 Po. Yu. santhitā.
               Kūṭāgārā subhā rammā      pāsādo te sumāpito
      |81.896| rammā ca te pokkharaṇī     puthulā macchasevitā 1-
                  acchodakā vippasannā         sovaṇṇavālukasanthatā
      |81.897| nānāpadumasañchannā     puṇḍarīkasamogatā
                  surabhi sampavāyanti               manuññā māluteritā
      |81.898| tassā te ubhato passe    vanagumbā sumāpitā
                  upetā puppharukkhehi            phalarukkhehi cūbhayaṃ
      |81.899| sovaṇṇapāde pallaṅke   muduke goṇasanthate
                  nisinnaṃ devarājaṃva                upatiṭṭhanti accharā
      |81.900| sabbābharaṇasañchannā    nānāmālāvibhūsitā
                 ramenti taṃ mahiddhikaṃ               vasavattīva modasi
      |81.901| bherisaṅkhamudiṅgāhi           vīṇāhi paṇavehi ca
                    ramasi ratisampanno             naccagītesu vādite
      |81.902| dibbā te vividhā rūpā      dibbā saddā atho rasā
                    gandhā ca te adhippetā       phoṭṭhabbā ca manoramā
      |81.903| tasmiṃ vimāne pavare          devaputtā mahappabhā
                    abhirocasi vaṇṇena             udayantova bhāṇumā
      |81.904| dānassa te idaṃ phalaṃ        atho sīlassa vā pana
                     atho añjalikammassa        taṃ me akkhāhi pucchitoti.
@Footnote: 1 Yu. puthulomanisevitātipi dissati.
      |81.905| So devaputto attamano   moggallānena pucchito
          ... Pe ...            yassa kammassidaṃ phalaṃ
      |81.906| ahaṃ kapilavatthusmiṃ            sākiyānaṃ puruttame
                    suddhodanassa puttassa        kaṇṭhako sahajo ahuṃ
      |81.907| yadā so aḍḍharattāyaṃ    sambodhāya abhinikkhami
                    so maṃ mudūhi pāṇīhi           jālitambanakhehi ca
      |81.908| saṭṭhiṃ ākoṭayitvāna       vaha sammātimabravi
                    ahaṃ lokaṃ tārayissaṃ             patto sambodhimuttamaṃ
      |81.909| taṃ me giraṃ suṇantassa        hāso me vipulo ahu
                    udaggacitto sumano           abhisiṃsiṃ tadā ahaṃ
      |81.910| abhirūḷhañca maṃ ñatvā     sākyaputtaṃ mahāyasaṃ
                    udaggacitto mudito           vāhissaṃ purisuttamaṃ
      |81.911| paresaṃ vijitaṃ gantvā         uggatasmiṃ divaṅkare 1-
                     mamaṃ channañca ohāya       anāpekkho apakkami
      |81.912| tassa tambanakhe pāde      jivhāya parilehisaṃ 2-
                    gacchantañca mahāvīraṃ          rudamāno udikkhissaṃ
      |81.913| adassanenahaṃ tassa          sākyaputtassa sirīmato
                    alatthaṃ garukābādhaṃ              khippaṃ me maraṇaṃ ahu
      |81.914| tasseva ānubhāvena         vimānaṃ āvasāmidaṃ 3-
@Footnote: 1 Po. Ma. Yu. divākare .  2 Po. Ma. parilehasiṃ .  3 Po. āvasamihaṃ. Ma. āvasāmahaṃ.
                    Sabbakāmaguṇūpetaṃ             dibbaṃ devapuramhi ca
      |81.915| yañca me ahu vāhāso     saddaṃ sutvāna bodhiyā
                    teneva kusalamūlena              phusissaṃ āsavakkhayaṃ
      |81.916| sace hi bhante gaccheyyāsi   satthu buddhassa santike
                     mamāpi taṃ vacanena              sirasā vajjāsi vandanaṃ
      |81.917| ahampi daṭṭhuṃ gacchissaṃ      jinaṃ appaṭipuggalaṃ
                    dullabhaṃ dassanaṃ hoti           lokanāthāna tādinanti.
      |81.918| So ca kataññū katavedī      satthāraṃ upasaṅkami
                     sutvā giraṃ cakkhumato          dhammacakkhuṃ visodhayi
      |81.919| visodhayitvā diṭṭhigataṃ       vicikicchā vatāni ca
                     vanditvā satthuno pāde    tatthevantaradhāyathāti.
                    Kaṇṭhakavimānaṃ sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 134-137. https://84000.org/tipitaka/read/roman_read.php?B=26&A=2722              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=2722              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=81&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=81              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7732              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7732              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]