ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [84] |84.949| 10 Suṇotha yakkhassa ca vāṇijāna ca
                           samāgamo yattha tadā ahosi
                           yathā kathaṃ itarītarena cāpi
                           subhāsitaṃ tañca suṇātha sabbe
                |84.950| yo so ahu rājā pāyāsi nāma
                            bhummānaṃ sahabyagato yasassī
                            so modamāno va sake vimāne
                             amānuso mānuse ajjhabhāsīti.
                |84.951| Saṅke 1- araññe amanussaṭhāne
                            kantāre appodake appabhakkhe
                            suduggame vanapathassa 2- majjhe
                           vaṅkambhayā naṭṭhamanā manussā
                 |84.952| nayidha phalā mūlamayā ca santi
                            upādānaṃ natthi kutodha bhikkhā
                            aññatra paṃsūhi ca vālukāhi ca
@Footnote: 1 Ma. Yu. vaṅke .  2 Ma. Yu. vaṇṇupathassa ....

--------------------------------------------------------------------------------------------- page144.

Tattāhi uṇhāhi ca dāruṇāhi |84.953| ujjaṅgalaṃ tattamidaṃ 1- kapālaṃ anāyasaṃ paralokena tulyaṃ luddānamāvāsamidaṃ purāṇaṃ bhūmippadeso abhilattarūpo |84.954| atha tumhe kena nu vaṇṇena kimāsamānā 2- imaṃ padesaṃ hi anupaviṭṭhā sahasā samecca lobhā bhayā atha vā sampamūḷhāti. |84.955| Magadhesu aṅgesu ca satthavāhā āropiyamha 3- paṇiyaṃ pahūtaṃ te yāmase sindhusovīrabhūmiṃ dhanatthikā udayaṃ patthayānā |84.956| divā pipāsaṃnadhivāsayantā yoggānukampañca 4- samekkhamānā etena vegena āyāma sabbe rattiṃ maggaṃ paṭipannā vikāle |84.957| te duppayātā aparaddhamaggā andhākulā vippanaṭṭhā araññe @Footnote: 1 Ma. tattamiva . 2 Yu. kāya āsiṃsanāya . 3 Ma. āropayitvā . 4 Ma. @yoggānukammañca.

--------------------------------------------------------------------------------------------- page145.

Suduggame vanapathassa 1- majjhe disaṃ na jānāma pamūḷhacittā |84.958| idañca disvāna adiṭṭhapubbaṃ vimānaseṭṭhañca tuvañca yakkha tatuttariṃ jīvitamāsiṃsanā disvā patītā sumanā udaggāti. |84.959| Pāraṃ samuddassa imañca vanaṃ 2- vettaṃ paraṃ 3- sakupathañca maggaṃ nadiyo pana pabbatānañca duggā puthu disā gacchatha bhogahetu |84.960| pakkhandiyāna vijitaṃ paresaṃ verajjake mānuse pekkhamānā yaṃ vo sutaṃ atha vāpi diṭṭhaṃ accherakaṃ taṃ vo suṇoma tātāti. |84.961| Itopi accherataraṃ kumāra na no sutaṃ vā atha vāpi diṭṭhaṃ atītamānussakameva sabbaṃ disvāna tappāma anomavaṇṇaṃ |84.962| vehāsayaṃ pokkharañño savanti @Footnote: 1 Yu. vaṇṇupathassa . 2 Yu. vaṇṇuṃ . 3 Yu. vettācaraṃ.

--------------------------------------------------------------------------------------------- page146.

Pahūtamālyā bahupuṇḍarīkā dumā ca te niccaphalūpapannā atīva gandhā surabhī pavāyanti |84.963| veḷuriyatthambhā satamussitāse silappavāḷassa ca āyataṃsā masāragallā sahalohitakā thambhā ime jotirasāmayāse |84.964| sahassatthambhaṃ atulānubhāvaṃ tesuppari sādhumidaṃ vimānaṃ ratanantaraṃ 1- kañcanavedimissaṃ tapanīyapaṭṭehi ca sādhu channaṃ |84.965| jambonaduttamidaṃ sumaṭṭho pāsādasopāṇaphalūpapanno daḷho ca vaggū ca susaṅgato ca atīva nijjhānakhamo manuñño |84.966| ratanantarasmiṃ 2- bahu annapānaṃ parivārito accharāsaṅgaṇena murajaālambaraturiyasaṅghuṭṭho abhivanditosi thūtivandanāya @Footnote: 1 Yu. ratanattaraṃ . 2 Yu. ratanattarasmiṃ.

--------------------------------------------------------------------------------------------- page147.

|84.967| So modasi nārigaṇappabodhano vimānapāsādavare manorame acintiyo sabbaguṇūpapanno rājā yathā vessavaṇo nalinyā 1- |84.968| devo nu āsi uda vāsi yakkho udāhu devindo manussabhūto pucchanti taṃ vāṇijasatthavāhā ācikkha ko nāma tuvaṃsi yakkhoti. |84.969| Serissako nāma ahamhi yakkho kantāriyo vanapathamhi 2- gutto imaṃ padesaṃ abhipālayāmi vacanakaro vessavaṇassa raññoti. |84.970| Adhiccaladdhaṃ pariṇāmajante sayaṃ kataṃ udāhu devehi dinnaṃ pucchanti taṃ vāṇijasatthavāhā kathaṃ tayā laddhamidaṃ manuññaṃ |84.971| nādhiccaladdhaṃ na pariṇāmajante 3- na sayaṃ kataṃ na hi devehi dinnaṃ sakehi kammehi apāpakehi @Footnote: 1 Ma. nalindā . 2 Yu. vaṇṇupathamhi . 3 Po. Ma. Yu. pariṇāmajamme.

--------------------------------------------------------------------------------------------- page148.

Puññehi me laddhamidaṃ manuññaṃ |84.972| kiṃ te vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko pucchanti taṃ vāṇijasatthavāhā kathaṃ tayā laddhamidaṃ vimānaṃ |84.973| mama pāyāsīti ahu samaññā rajjaṃ yadā kārayiṃ kosalānaṃ natthi kudiṭṭhi kadariyo pāpadhammo ucchedavādī ca tadā ahosiṃ |84.974| samaṇo ca kho āsi kumārakassapo bahussuto cittakathī uḷāro so me tadā dhammakathaṃ akāsi diṭṭhivisūkāni vinodayi me |84.975| tāhaṃ tassa dhammakathaṃ suṇitvā upāsakattaṃ paṭivedayissaṃ pāṇātipātā virato ahosiṃ loke adinnaṃ parivajjayissaṃ amajjapo no ca musā abhāṇiṃ sakena dārena ca homi tuṭṭho

--------------------------------------------------------------------------------------------- page149.

|84.976| Taṃ me vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko teheva kammehi apāpakehi puññehi me laddhamidaṃ vimānaṃ |84.977| saccaṃ kirāhaṃsu narā sapaññā anaññathā vacanaṃ paṇḍitānaṃ yahiṃ yahiṃ gacchati puññakammo tahiṃ tahiṃ modati kāmakāmī 1- |84.978| yahiṃ yahiṃ sokapariddavo ca vadho ca bandho ca parikkileso tahiṃ tahiṃ gacchati pāpakammo na muccati duggatiyā kadāci |84.979| sammūḷharūpo va jano ahosi asmiṃ muhutte kalalīkato ca janassimassa tuyhañca kumāra apaccayo kena nu kho ahosi |84.980| ime [2]- sirisapavanā [3]- tātā dibbā [4]- gandhā surabhī pavanti te sampavāyanti idaṃ vimānaṃ @Footnote: 1 Po. Yu. kāmakāmi . 2 Yu. pisaddo dissati . 3-4 Yu. casaddo dissati.

--------------------------------------------------------------------------------------------- page150.

Divā ca ratto ca tamaṃ nihantvā 1- |84.981| imesañca kho vassasataccayena sipāṭikā phalanti ekamekā mānussakaṃ vassasataṃ atītaṃ yadagge kāyamhi idhūpapanno |84.982| dibbānahaṃ vassasatāni pañca asmiṃ vimānamhi ṭhatvāna tātā āyukkhayā puññakkhayā cavissaṃ teneva sokena pamucchitosmi |84.983| kathaṃ nu soceyya tathāvidho so laddhā vimānaṃ atulaṃ cirāyaṃ ye cāpi kho ittaraṃ upapanno ye nūna soceyya parittapuññāti. |84.984| Anucchaviṃ ovadiyañca me taṃ yaṃ maṃ tumhe peyyavācaṃ vadetha tumheva kho tāta mayānuguttā yenicchakaṃ tena paletha sotthinti. |84.985| Gantvā mayaṃ sindhusovīrabhūmiṃ dhanatthikā uddayapatthayānā yathā payogā paripuṇṇacāgā @Footnote: 1 Ma. Yu. nihantā.

--------------------------------------------------------------------------------------------- page151.

Kāhāma serissa mahaṃ uḷāranti. |84.986| Mā heva serissa mahaṃ akattha sabbañca vo bhavissati yaṃ vadetha pāpāni kammāni vivajjayātha dhammānuyogañca adhiṭṭhahāthāti. |84.987| Upāsako atthi imamhi saṅghe bahussuto sīlavatūpapanno saddho ca cāgī ca supesalo ca vicakkhaṇo santusito mutīmā |84.988| sañjānamāno na musā bhaṇeyya parūpaghātāya na cetayeyya vebhūtikaṃ pisuṇaṃ no kareyya saṇhañca vācaṃ sakhilaṃ bhaṇeyya |84.989| sagāravo sappatisso vinīto apāpako adhisīle visuddho so mātaraṃ pitarañcāpi jantu dhammena poseti ariyavutti |84.990| maññe so mātāpitūnaṃ hi kāraṇā bhogāni pariyesati na attahetu mātāpitūnañca yo accayena

--------------------------------------------------------------------------------------------- page152.

Nekkhammapoṇo carissati brahmacariyaṃ |84.991| ujū avaṅko asaṭho amāyo na lesakappena ca vohareyya so tādiso sukatakammakārī dhamme ṭhito kinti labhetha dukkhaṃ |84.992| taṃkāraṇā 1- pātukatomhi attanā tasmā ca maṃ passatha vāṇijā se aññatra te na hi bhasmi bhavetha addhākulā 2- vippanaṭṭhā araññe taṃ khippamānena lahuṃ parena sukho have sappurisena saṅgamoti. |84.993| Kinnāma so kiñca karoti kammaṃ kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ mayampi maṃ daṭṭhukāmamha yakkha yassānukampāya idhāgatosi lābhā hi tassa yassa tuvaṃ pihesīti. |84.994| Yo kappako sambhavanāmadheyyo upāsako kocchabhaṇḍūpajīvī jānātha naṃ tumhākaṃ pesiyo so @Footnote: 1 Yu. kāruṇā . 2 Yu. andhākulā.

--------------------------------------------------------------------------------------------- page153.

Mā ca kho naṃ hīḷittha supesalo soti. |84.995| Jānāmase yaṃ tvaṃ vadesi yakkha na kho taṃ jānāmase edisoti mayampi naṃ pūjayissāma yakkha sutvāna tuyhaṃ vacanaṃ uḷāranti. |84.996| Ye kecimasmiṃ sabbe manussā daharā mahantā atha vāpi majjhimā sabbeva te ālabhantu vimānaṃ passantu puññānaṃ phalaṃ kadariyāti. |84.997| Te tattha sabbeva ahaṃ pureti taṃ kappakaṃ tattha purakkhitvā sabbeva te ālabhiṃsu 1- vimānaṃ masakkasāraṃ viya vāsavassa |84.998| te tattha sabbeva ahaṃ pureti upāsakattaṃ paṭidesayiṃsu 2- pāṇātipātā viratā ahesuṃ loke adinnaṃ parivajjayiṃsu amajjapā no ca musā bhaṇiṃsu sakena dārena ahesuṃ tuṭṭhā @Footnote: 1 Yu. ālambiṃsu . 2 Po. Yu. paṭidesayitvā.

--------------------------------------------------------------------------------------------- page154.

|84.999| Te tattha sabbeva ahaṃ pureti upāsakattaṃ paṭidesayitvā pakkāmi satthā anumodamāno yakkhiddhiyā anumato punappunaṃ |84.1000| gantvāna te sindhusovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā yathā payogā paripuṇṇalābhā paccāgamuṃ pātaliputtamakkhataṃ |84.1001| gantvāna te saṃ gharaṃ sotthivanto puttehi dārehi samaṅgibhūtā ānandacittā sumanā patītā akaṃsu serissa mahaṃ uḷāraṃ serissakaṃ pariveṇaṃ māpayiṃsu |84.1002| etādisā sappurisāna sevanā mahiddhiyā dhammaguṇāna sevanā ekassa atthāya upāsakassa sabbeva sattā sukhitā ahesunti. Serissakavimānaṃ dasamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 143-154. https://84000.org/tipitaka/read/roman_read.php?B=26&A=2896&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=2896&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=84&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=84              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=8196              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=8196              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]