บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[11] |11.96| Koñcā mayurā diviyā ca haṃsā vaggussarā kokilā sampatanti pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ anekacittaṃ naranārisevitaṃ |11.97| tatthacchasi devi mahānubhāve iddhī vikubbanti anekarūpā Imā ca te accharāyo samantato naccanti gāyanti pamodayanti 1- |11.98| deviddhipattāsi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |11.99| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |11.100| ahaṃ manussesu manussabhūtā patibbatā anaññamanā ahosiṃ mātāva puttaṃ anurakkhamānā kuddhāpihaṃ nappharusaṃ avocaṃ |11.101| sacce ṭhitā mosavajjaṃ pahāya dāne ratā saṅgahitattabhāvā annañca pānañca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ |11.102| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |11.103| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ @Footnote: 1 Po. pamodanti ca . Ma. mamodayanti ca. Tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Patibbatāvimānaṃ ekādasamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 15-17. https://84000.org/tipitaka/read/roman_read.php?B=26&A=300 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=300 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=11&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=11 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=11 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1277 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1277 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]