ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [85] |85.1003| 11 Uccamidaṃ maṇithūṇaṃ vimānaṃ
                 samantato dvādasa yojanāni
                 Kūṭāgārā sattasatā uḷārā
                 veḷuriyatthambhā ruciratthatā subhā
      |85.1004| tatthacchasi pivasi khādasi ca
                 dibbā ca vīṇā pavadanti vaggū
                 dibbā rasā kāmaguṇettha pañca
                 nāriyo ca naccanti suvaṇṇachannā
      |85.1005| kena tetādiso vaṇṇo      kena te idhamijjhati
          uppajjanti ca te bhogā     ye keci manaso piyā
      |85.1006| pucchāmi taṃ deva mahānubhāva
                 manussabhūto kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvo
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |85.1007| So devaputto attamano     moggallānena pucchito
          pañhaṃ puṭṭho viyākāsi       yassa kammassidaṃ phalaṃ
      |85.1008| dunnikkhittaṃ mālaṃ sunikkhipitvā
                 patiṭṭhapetvā sugatassa thūpe
                 mahiddhiko camhi mahānubhāvo
                 dibbehi kāmehi samaṅgibhūto
      |85.1009| tena metādiso vaṇṇo    tena me idhamijjhati
                 uppajjanti ca me bhogā        ye keci manaso piyā
      |85.1010| Tenamhi evañjalitānubhāvo
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                 Sunikkhittavimānaṃ ekādasamaṃ.
                             Uddānaṃ
         dve daliddā dve vihārā         bhaṭako gopālakaṇṭhako
         anekavaṇṇamaṭṭhakuṇḍalī          serissako sunikkhittaṃ
         purisānaṃ sattamo vaggoti.
                       Bhāṇavāraṃ catutthaṃ.
                        ------------------



             The Pali Tipitaka in Roman Character Volume 26 page 154-156. https://84000.org/tipitaka/read/roman_read.php?B=26&A=3131              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=3131              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=85&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=85              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=8726              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=8726              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]