บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[92] |92.35| 7 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyati @Footnote: 1 Yu. gatāti . 2 Yu. abhāsissaṃ . 3 Yu. sapathañca kataṃ . 4 Yu. ...kāti. @5 Ma. pañcaputtakhādapetivatthu. Makkhikāhi parikiṇṇā kā nu tvaṃ idha tiṭṭhasīti. |92.36| Ahaṃ bhadante petīmhi duggatā yamalokikā pāpakammaṃ karitvāna petalokamito gatā |92.37| kālena satta puttāni sāyaṃ satta punāpare vijāyitvāna khādāmi tepi na honti me alaṃ. |92.38| Pariḍayhati dhūmāyati khudāya hadayaṃ mama nibbutiṃ nādhigacchāmi aggidaḍḍheva 1- ātapeti. |92.39| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena puttamaṃsāni khādasīti. |92.40| Ahu mayhaṃ duve puttā ubho sampattayobbanā sāhaṃ puttabalūpetā sāmikaṃ atimaññissaṃ 2-. |92.41| Tato me sāmiko kuddho sapatimaññamānayi 3- sā ca gabbhaṃ alabhittha tassā pāpaṃ acetayiṃ |92.42| sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ. Tassā temāsiko gabbho pubbalohitako 4- pati |92.43| tadassā mātā kupitā mayhaṃ ñātī samānayi sapathañca maṃ akāresi paribhāsāpayi ca maṃ. |92.44| Sāhaṃ ghorañca sapathaṃ musāvādañca 5- bhāsissaṃ puttamaṃsāni khādāmi sacetaṃ pakataṃ mayā. @Footnote: 1 Ma. aggidaḍḍhāva . 2 Yu. atimaññasiṃ . 3 Ma. sapattiṃ mayhamānayi. @4 Sī. Yu. pūtilohitako . 5 Ma. musāvādaṃ abhāsisaṃ. |92.45| Tassa kammavipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitāti. Sattaputtakhādikapetavatthu sattamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 161-163. https://84000.org/tipitaka/read/roman_read.php?B=26&A=3257 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=3257 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=92&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=92 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=92 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=842 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=842 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]