![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[12] |12.104| Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ vimānamāruyha anekacittaṃ tatthacchasi devi mahānubhāve uccāvacā iddhivikubbamānā imā ca te accharāyo samantato naccanti gāyanti pamodayanti |12.105| deviddhipattāsi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |12.106| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |12.107| ahaṃ manussesu manussabhūtā upāsikā cakkhumato ahosiṃ pāṇātipātā viratā ahosiṃ loke adinnaṃ parivajjayissaṃ |12.108| amajjapā 1- nāpi musā abhāṇiṃ @Footnote: 1 Ma. amajjapāno ca. Sakena sāminā ahosiṃ tuṭṭhā annañca pānañca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ |12.109| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |12.110| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamahaṃ akāsiṃ 1- tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Dutiyapatibbatāvimānaṃ dvādasamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 17-18. https://84000.org/tipitaka/read/roman_read.php?B=26&A=330 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=330 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=12&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=12 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=12 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1347 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1347 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]