ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [104] |104.207| 7 Naggo dubbaṇṇarūposi   kīso dhamanisaṇṭhito
                    upphāsuliko kīsiko            ko nu tvaṃ asi mārisāti.
      |104.208| Ahaṃ bhadante petomhi   duggato yamalokiko
                    pāpakammaṃ karitvāna           petalokaṃ ito gatoti.
      |104.209| Kiṃ nu kāyena vācāya     manasā dukkaṭaṃ kataṃ
                    kissa kammavipākena           petalokaṃ ito gatoti.
      |104.210| Nagaraṃ atthi dasannānaṃ 5-   erakacchanti vissutaṃ
                    tattha seṭṭhī pure āsiṃ         dhanapāloti maṃ vidū.
      |104.211| Asīti sakaṭavāhānaṃ       hiraññassa ahosi me
                    pahūtaṃ me jātarūpaṃ               muttāveḷuriyā bahū.
      |104.212| Tāva mahādhanassāpi 6-   na me dātuṃ piyaṃ ahu
@Footnote: 1 Ma. bhātika .  2 Yu. vinivattayati .  3 Yu. amaccaparicārikā .  4 Yu. anvesi.
@5 Ma. paṇṇānaṃ .  6 Yu. mahaddhanassāmi.

--------------------------------------------------------------------------------------------- page184.

Pidahitvā dvāraṃ bhuñjāmi 1- mā maṃ yācanakāddasuṃ. |104.213| Asaddho maccharī vāsiṃ 2- kadariyo paribhāsako dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ 3-. |104.214| Vipāko natthi dānassa saṃyamassa kuto phalaṃ pokkharaññodapānāni ārāmāni ca ropite papāyo ca vināsesiṃ dugge saṅkamanāni ca. |104.215| Svāhaṃ akatakalyāṇo katapāpo tato cuto uppanno pittivisayaṃ 4- khuppipāsasamappito |104.216| pañcapaññāsavassāni tato kālakato ahaṃ. Nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ |104.217| yo saṃyamo so vināso yo vināso so saṃyamo petā hi kira jānanti yo 5- saṃyamo so vināso. |104.218| Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane santesu deyyadhammesu dīpaṃ nākāsimattano. Svāhaṃ pacchānutappāmi attakammaphalūpago |104.219| uddhaṃ catūhi māsehi kālakiriyā bhavissati. Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ |104.220| catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. @Footnote: 1 Ma. bhuñjiṃ . 2 Ma. cāsiṃ . 3 Ma. bahūjane . 4 Yu. petavisayaṃ . 5 Yu. so.

--------------------------------------------------------------------------------------------- page185.

|104.221| Tassa ayomayā bhūmi jalitā tejasā yuttā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. |104.222| Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissa vedanaṃ phalaṃ pāpassa kammassa tasmā socāmahaṃ bhusaṃ. |104.223| Taṃ vo vadāmi bhaddaṃ 1- vo yāvantettha samāgatā mā kattha pāpakaṃ kammaṃ āviṃ 2- vā yadi vā raho. |104.224| Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā na vo dukkhā pamuttatthi 3- upacchāpi palāyitaṃ 4- |104.225| matteyyā hotha petteyyā kule jeṭṭhāpacāyikā sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathāti. |104.226| Na 5- antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa na vijjatī so jagatippadeso yatraṭṭhito muñceyya pāpakammāti. Dhanapālapetavatthu sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 183-185. https://84000.org/tipitaka/read/roman_read.php?B=26&A=3714&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=3714&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=104&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=104              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2393              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2393              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]