![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[105] |105.227| 8 Naggo kīso pabbajitosi bhante rattiṃ kuhiṃ gacchasi kissa hetu ācikkha me taṃ api sakkuṇemu sabbena vittaṃ paṭipādaye tuvanti. @Footnote: 1 Ma. bhaddante . 2 Ma. āvi . 3 Ma. pamutyatthi . 4 Ma. upaccāpi palāyataṃ. @5 Ma. na antalikkhe .pe. pāpakammātīti ime pāṭhā natthi. |105.228| Bārāṇasinagaraṃ dūraghuṭṭhaṃ tatthāhaṃ gahapati aḍḍhako ahu 1- dinno adātā gedhitamano āmisasmiṃ dussīlyena yamavisayamhi patto. |105.229| So sūcikāya kilamito tehi teneva ñātīsu yāmi āmisakiñcihetu 2- adānasīlā na ca saddahanti dānaṃ phalaṃ hoti paramhi loke. |105.230| Dhītā ca mayhaṃ lapate abhikkhaṇaṃ dassāmi dānaṃ pitunnaṃ pitāmahānaṃ upaṭṭhitaṃ 3- parivisayanti brāhmaṇā yāmihaṃ andhakāvindaṃ bhuttuṃ 4-. |105.231| Tamavoca rājā tavamanubhaviyāna 5- tampi eyyāsi khippaṃ ahampi karissa pūjaṃ ācikkha me taṃ yadi atthi hetu saddhāyitaṃ hetuvaco 6- suṇoma. |105.232| Tathāti vatvā agamāsi tattha bhuñjiṃsu bhattaṃ na padakkhiṇārahā @Footnote: 1 Ma. Yu. dīno . 2 Ma. āmisakiñcikkhahetu . 3 Ma. tamupakkhataṃ. @4 Ma. bhottuntīti. 5 Ma. tavanti natthi . 6 Yu. hetuvahe. Pacchā 1- gamī rājagahaṃ punāparaṃ pāturahosi purato janādhipassa. |105.233| Disvāna petaṃ punadeva 2- āgataṃ rājā avoca ahaṃpi kiṃ dadāmi ācikkha me taṃ yadi atthi hetu yena tuvaṃ cirataraṃ pīṇito siyā. |105.234| Buddhañca saṅghaṃ parivisiyāna rāja annena pānenapi cīvarena taṃ dakkhiṇaṃ ādisa me hitāya evaṃ ahaṃ cirataraṃ pīṇito siyā. |105.235| Tato ca rājā nipatitvā tāvadeva 3- dānaṃ sahatthā atulañca datvā 4- saṅghe ca ārocayi pakatiṃ 5- gatāgatassa petassa padakkhiṇaṃ ādisittha. |105.236| So pūjito ativiya sobhamāno pāturahosi purato janādhipassa yakkhohamasmiṃ paramiddhipatto na mayhaṃ iddhisamasadisā 6- manussā. |105.237| Passānubhāvaṃ aparimitaṃ mamayidaṃ @Footnote: 1 Ma. paccā . 2 Yu. punareva . 3 Ma. tāvade . 4 Ma. daditvā saṅghe. @5 Ma. ārocesi pakataṃ . 6 Ma. atthi samā sadisā. Tayānudiṭṭhaṃ atulaṃ daditvā saṅghe saṃtappito sasataṃ sadā bahūhi yāmi ahaṃ sukhito manussadevāti. Cūḷaseṭṭhīpetavatthu aṭṭhamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 185-188. https://84000.org/tipitaka/read/roman_read.php?B=26&A=3762 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=3762 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=105&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=105 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=105 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2533 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2533 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]