ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [106] |106.238| 9 Yassa atthāya gacchāma   kambojaṃ dhanahārakā
                             ayaṃ kāmadado yakkho             imaṃ yakkhaṃ niyāmase
      |106.239| imaṃ yakkhaṃ gahetvāna      sādhukena pasayha vā
                    yānaṃ āropayitvāna          khippaṃ gacchāma dvārakanti.
      |106.240| Yassa rukkhassa chāyāya   nisīdeyya sayeyya vā
                    na tassa sākhaṃ bhañjeyya       mittadubbho hi pāpakoti.
      |106.241| Yassa rukkhassa chāyāya    nisīdeyya sayeyya vā
                    khandhampi tassa chindeyya     attho ce tādiso siyāti.
      |106.242| Yassa rukkhassa chāyāya   nisīdeyya sayeyya vā
                  na tassa 1- pattaṃ bhindeyya   mittadubbho hi pāpakoti.
      |106.243| Yassa rukkhassa chāyāya   nisīdeyya sayeyya vā
                    samūlaṃpi taṃ abbuyha 1-       atthopetādiso siyāti.
               |106.244| Yassekarattiṃ hi 2- ghare vaseyya
                             yatthannapānaṃ puriso labhetha
                             na tassa pāpaṃ manasāpi cetaye 3-
@Footnote: 1 Ma. abbuhe .  2 Ma. pi .  3 Ma. cintaye.

--------------------------------------------------------------------------------------------- page189.

Kataññutā sappurisehi vaṇṇitā. |106.245| Yassekarattiṃpi ghare vaseyya annena pānena upaṭṭhito siyā na tassa pāpaṃ manasāpi cetaye 1- adubbhapāṇī dahate mittadubbhiṃ. |106.246| Yo pubbe katakalyāṇo pacchā pāpena hiṃsati allapāṇihato poso na so bhadrāni passatīti. |106.247| Yo 2- appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa tameva bālaṃ pacceti pāpaṃ sukhumo rajo pativātaṃva khittoti 2-. |106.248| Nāhaṃ devena vā manussena vā issariyena vāhaṃ suppasayho yakkhohamasmi paramiddhipatto dūraṅgamo vaṇṇabalūpapannoti. |106.249| Pāṇi te sabbaso vaṇṇo pañcadhāro madhussavo nānārasā paggharanti maññehantaṃ purindadaṃ. |106.250| Namhi devo na gandhabbo napi sakko purindado petaṃ aṅkura jānāhi roruvamhā 3- idhāgataṃ. @Footnote: 1 Ma. cintaye . 2 Ma. yo appaduṭṭhassa .pe. khittotīti ime pāṭhā natthi. @3 Sī. Yu. bheruvamhā.

--------------------------------------------------------------------------------------------- page190.

|106.251| Kiṃsīlo kiṃsamācāro roruvamhi 1- pure tvaṃ kena te brahmacariyena puññaṃ pāṇimhi ijjhati. |106.252| Tantavāyo pure āsiṃ roruvasmiṃ 2- tadā ahaṃ sukicchavutti kapaṇo na me vijjati dātave. |106.253| Nivesanañca 3- me āsi asayhassa upantike saddhassa dānapatino katapuññassa lajjino. |106.254| Tattha yācanakā yanti nānāgottā vaṇibbakā te ca maṃ tattha pucchanti asayhassa nivesanaṃ. |106.255| Kattha gacchāma 4- bhaddaṃ vo tattha 5- dānaṃ padīyati tesāhaṃ 6- puṭṭho 7- akkhāmi asayhassa nivesanaṃ. |106.256| Paggayha dakkhiṇaṃ bāhuṃ ettha gacchatha bhaddaṃ vo ettha dānaṃ padīyati [8]- tena pāṇi kāmadado |106.257| tena pāṇi madhussavo tena me brahmacariyena puññaṃ pāṇimhi ijjhati. |106.258| Na kira tvaṃ adā dānaṃ sakapāṇīhi kassaci parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi. |106.259| Tena pāṇi kāmadado tena pāṇi madhussavo tena me brahmacariyena puññaṃ pāṇimhi ijjhati. @Footnote: 1 Ma. roruvasmiṃ . 2 Yu. bheruvasmiṃ . 3 Sī. Yu. āvesanañca. @4 Yu. tattha gacchāmi . 5 Ma. Yu. kattha . 6 Yu. tenāhaṃ . 7 Yu. vakkhāmi. @[8] Ma. asayhassa nivesane.

--------------------------------------------------------------------------------------------- page191.

|106.260| Yo so dānamadā bhante pasanno sakapāṇīhi so hitvā mānusaṃ dehaṃ kinnu so disataṃ gato. |106.261| Nāhaṃ jānāmi asayhāsāhino aṅgīrasassa gatiṃ āgatiṃ vā sutaṃ ca me vessavaṇassa santike sakkassa sahabyataṃ gato asayho. |106.262| Alameva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati. |106.263| So hi nūna ito gantvā anuppatvāna dvārakaṃ dānaṃ taṃ 1- paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ. |106.264| Dassāmi annapānañca vatthasenāsanāni ca papañca udapānañca dugge saṅkamanāni cāti. |106.265| Kena te aṅgulī kuṇḍā 2- mukhañca kuṇḍalīkataṃ akkhīni ca paggharanti kiṃ pāpaṃ pakataṃ tayāti. |106.266| Aṅgīrasassa gahapatino saddhassa gharamesino tassāhaṃ dānavissagge dāne adhikato ahu. |106.267| Tattha yācanake disvā āgate bhojanatthike ekamantaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ. |106.268| Tena me aṅgulī kuṇḍā mukhañca kuṇḍalīkataṃ akkhīni ca 3- paggharanti taṃ pāpaṃ pakataṃ mayāti. @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. kuṇā . 3 Ma. me.

--------------------------------------------------------------------------------------------- page192.

|106.269| Dhammena te kāpurisa mukhañca kuṇḍalīkataṃ akkhīni ca paggharanti yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhanti. |106.270| Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ annapānaṃ khādanīyaṃ vatthasenāsanāni cāti. |106.271| So hi nūna ito gantvā anuppatvāna dvārakaṃ dānaṃ taṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ. |106.272| Dassāmannañca pānañca vatthasenāsanāni ca papañca udapānañca dugge saṅkammanāni cāti. |106.273| Tato hi so nivattitvā anuppatvāna dvārakaṃ dānaṃ paṭṭhayi aṅkuro yantaṃ 1- assa sukhāvahaṃ. |106.274| Adā annañca pānañca vatthasenāsanāni ca papañca udapānañca vippasannena cetasā. |106.275| Ko chāto ko ca tasito ko vatthaṃ paridahissati 2- kassa santāni yoggāni ito yojentu vāhanaṃ. |106.276| Ko chatticchati gandhañca ko mālaṃ ko upāhanaṃ iti su tattha ghosenti kappakā sūdamāgadhā sadā sāyañca pāto ca aṅkurassa nivesaneti. |106.277| Sukhaṃ supati aṅkuro iti jānāti maṃ jano @Footnote: 1 Ma. yaṃ tumassa . 2 Yu. parivassati.

--------------------------------------------------------------------------------------------- page193.

Dukkhaṃ supāmi sindhuka 1- yaṃ na passāmi yācake. |106.278| Sukhaṃ supati aṅkuro iti jānāti maṃ jano dukkhaṃ sindhuka 1- supāmi appake su vaṇibbaketi. |106.279| Sakko ce te varaṃ dajjā tāvatiṃsānamissaro kissa sabbassa lokassa varamāno varaṃ vareti. |106.280| Sakko ce me varaṃ dajjā tāvatiṃsānamissaro kāluṭṭhitassa me sato suriyuggamanaṃ pati. Dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā |106.281| dadato me na khīyetha datvā nānutappeyyāhaṃ dadaṃ cittaṃ pasādeyya evaṃ sakka 2- varaṃ vareti. |106.282| Na sabbavittāni pare pavecche dadeyya dānañca dhanañca rakkhe tasmā hi dānā dhanameva seyyo atippadānena kulā na honti. |106.283| Idānamatidānañca na pasaṃsanti paṇḍitā tasmā hi dānā dhanameva seyyo samena vatteyya sa dhīradhammoti. |106.284| Aho vatāre ahameva dajjaṃ santo hi maṃ sappurisā bhajeyyuṃ @Footnote: 1 Ma. Yu. sindhaka . 2 Ma. etaṃ sakkaṃ . sakkavarantipi disati.

--------------------------------------------------------------------------------------------- page194.

Meghova ninnāni hi 1- pūrayanto santappaye sabbavaṇibbakānaṃ. |106.285| Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti taṃ gharaṃ vasato sukhaṃ. |106.286| Yassa yācanake disvā mukhavaṇṇo pasīdati. Datvā attamano hoti esā yaññassa 2- sampadā. |106.287| Pubbeva dānā sumano dadaṃ cittaṃ pasādaye 3- datvā attamano hoti esā 4- yaññassa sampadāti. |106.288| Saṭṭhivāhasahassāni aṅkurassa nivesane bhojanaṃ dīyate niccaṃ puññapekkhassa jantuno. |106.289| Tisahassāni sūdāni 5- āmuttamaṇikuṇḍalā aṅkuraṃ upajīvanti dāne yaññassa pāvaṭā. |106.290| Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā. |106.291| Soḷasitthisahassāni sabbālaṅkārabhūsitā aṅkurassa mahādāne vidhā piṇḍenti nāriyo. |106.292| Soḷasitthisahassāni sabbālaṅkārabhūsitā aṅkurassa mahādāne dabbiggāhā upaṭṭhitā. @Footnote: 1 Ma. paripūrayanto . 2 Sī. Yu. puññassa . 3 Yu. pasādeyya . 4 Yu. eso. @5 Yu. janā tisahassā sūdā.

--------------------------------------------------------------------------------------------- page195.

|106.293| Bahuṃ bahūnaṃ pādāsi ciraṃ pādāsi khattiyo sakkaccañca sahatthā ca vittiṃ katvā punappunaṃ. |106.294| Bahumāse ca pakkhe ca utusaṃvaccharāni ca mahādānaṃ pavattesi aṅkuro dīghamantaraṃ. |106.295| Evaṃ datvā yajitvā ca aṅkuro dīghamantaraṃ so hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahūti. |106.296| Kaṭacchubhikkhaṃ datvāna anuruddhassa indako so hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahu. |106.297| Dasahi ṭhānehi aṅkuraṃ indako atirocati rūpe sadde rase gandhe phoṭṭhabbe ca manorame |106.298| āyunā yasasā ceva vaṇṇena ca sukhena ca ādhipaccena aṅkuraṃ indako atirocatīti. |106.299| Mahādānaṃ tayā dinnaṃ aṅkura dīghanantaraṃ avidūre nisinnosi āgaccha mama santiketi 1-. |106.300| Tāvatiṃse yadā buddho silāyaṃ paṇḍukambale pārichattakamūlamhi vihāsi purisuttamo. |106.301| Dasasu lokadhātūsu sannipatitvāna devatā payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani. |106.302| Na koci devo vaṇṇena sambuddhaṃ atirocati sabbe deve atikkamma 2- sambuddhova virocati. @Footnote: 1 Ma. mahādānaṃ .pe. santiketīti ime pāṭhā natthi . 2 Sī. Yu. adhigayha.

--------------------------------------------------------------------------------------------- page196.

|106.303| Yojanāni dasa ceva aṅkuroyaṃ tadā ahu avidūreva buddhassa indako atirocati. |106.304| Oloketvāna sambuddho aṅkurañcāpi indakaṃ dakkhiṇeyyaṃ sambhāvento 1- idaṃ vacanamabrūvi 2- |106.305| mahādānaṃ tayā dinnaṃ aṅkura dīghamantaraṃ atidūre nisinnosi āgaccha mama santikaṃ 3- (iti). |106.306| Codito bhāvitattena aṅkuro idamabrūvi kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ. |106.307| Ayaṃ so indako yakkho dajjā dānaṃ parittakaṃ atirocati amhehi cando tāragaṇe yathā (iti). |106.308| Ujjaṅgale 4- yathā khette bījaṃ bahuṃpi ropitaṃ na phalaṃ vipulaṃ hoti 5- napi toseti kassakaṃ |106.309| tatheva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ na phalaṃ vipulaṃ hoti 5- napi toseti dāyakaṃ. |106.310| Yathāpi bhaddake khette bījaṃ appampi ropitaṃ sammādhāraṃ pavecchante phalaṃ toseti kassakaṃ |106.311| tatheva sīlavantesu guṇavantesu tādisu appakaṃpi kataṃ kāraṃ puññaṃ hoti mahapphalanti. |106.312| Viceyya dānaṃ dātabbaṃ yattha dinnaṃ mahapphalaṃ @Footnote: 1 Yu. pabhāvento . 2 Ma. vacanamabravi . 3 Ma. santiketi . 4 Yu. ujjhaṅgale. @5 Ma. na vipulaphalaṃ hoti. Yu. na vipulaṃ na phalaṃ hoti.

--------------------------------------------------------------------------------------------- page197.

Viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā. |106.313| Viceyya dānaṃ sugatappasaṭṭhaṃ ye dakkhiṇeyyā idha jīvaloke etesu dinnāni mahapphalāni bījāni vuttāni yathā sukhetteti. Aṅkurapetavatthu navamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 188-197. https://84000.org/tipitaka/read/roman_read.php?B=26&A=3813&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=3813&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=106&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2662              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2662              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]