![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[108] |108.324| 11 Ahaṃ pure pabbajitassa bhikkhuno suttaṃ adāsi upagamma yācitā tassa vipāko vipulaṃ phalūpalabbhati bahū 1- ca me uppajjare vatthakoṭiyo. |108.325| Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ anekacittaṃ naranārisevitaṃ sāhaṃ bhuñjāmi ca pārupāmi ca pahūtavittā na ca tāva khīyati. |108.326| Tasseva kammassa vipākamanvyā 2- sukhañca sātañca idhūpalabbhati sāhaṃ gantvā punadeva mānusaṃ @Footnote: 1 Ma. bahukā . 2 anvāyātipi dissati. Kāhāmi puññāni nayayyaputta manti. |108.327| Satta tuvaṃ vassasatā idhāgatā jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi sabbeva te kālakatā ca ñātakā tvaṃ 1- tattha gantvāna ito karissasīti. |108.328| Satteva vassāni idhāgatāya me dibbañca sukhañca samappitāya sāhaṃ gantvā punareva mānusaṃ kāhāmi puññāni nayayyaputta manti. |108.329| So taṃ gahetvāna pasayha bāhāyaṃ paccānayitvāna punareva 2- theriṃ sudubbalaṃ vajjesi aññaṃpi janaṃ idhāgataṃ karotha puññāni sukhūpalabbhatīti. |108.330| Diṭṭhā mayā akatena sādhunā petā vihaññanti tatheva mānusā kammañca katvā sukhavedanīyaṃ devā manussā ca sukhe ṭhitā pajāti. Suttapetavatthu ekādasamaṃ. @Footnote: 1 Ma. kiṃ . 2 Ma. ayaṃ pāṭho natthi.The Pali Tipitaka in Roman Character Volume 26 page 198-199. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4022 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4022 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=108&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=108 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=108 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3435 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3435 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]