ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [112] |112.391| 2 Kuṇḍinagariyo thero   sānavāsinivāsiko 1-
                               poṭṭhapādoti nāmena    samaṇo bhāvitindriyo.
      |112.392| Tassa mātā pitā bhātā      duggatā yamalokikā
                       pāpakammaṃ karitvāna              petalokaṃ ito gatā.
      |112.393| Te duggatā sūcikaṭṭhā          kilantā naggino kisā
                       ottappantā 2- mahattāsā    na dessanti kurūrino.
      |112.394| Tassa bhātā vitaritvā          naggo ekapathekako
                      catukuṇḍiko bhavitvāna            therassa dassayitumaṃ.
      |112.395| Thero cāmanasikatvā            tuṇhībhūto atikkami 3-
                      so ca viññāpayi theraṃ             bhātā petaṃ 4- gato ahaṃ.
      |112.396| Mātā pitā ca te bhante      duggatā yamalokikā
@Footnote: 1 Yu. sānuvāsinivāsino .  2 Ma. Yu. uttasantā mahātāsā .  3 Yu. apakkami.
@3 Yu. apakkami. 4 Yu. petāgato.
                      Pāpakammaṃ karitvāna             petalokaṃ ito gatā
      |112.397| te duggatā sūcikaṭṭhā       kilantā naggino kisā
                       ottappantā 1- mahattāsā   na dessanti kurūrino.
      |112.398| Anukampassu kāruṇiko      datvā anvādisāhi no
                       tava dinnena dānena             yāpessanti kurūrinoti.
      |112.399| Thero caritvā piṇḍāya     bhikkhū aññe ca dvādasa
                       ekajjhaṃ sannipatiṃsu              bhattavissaggakāraṇā.
      |112.400| Thero sabbepi te āha       yathā laddhaṃ dadātha me
                      saṅghabhattaṃ karissāmi             anukampāya ñātīnaṃ.
      |112.401| Niyyādayiṃsu 2- therassa     thero saṅghaṃ nimantayi
                      datvā anvādisi thero          pitu mātu ca bhātuno
                      idaṃ me ñātīnaṃ hotu             sukhitā hontu ñātayo.
      |112.402| Samanantarānudiṭṭhe           bhojanaṃ upapajjatha
                       suciṃ paṇītaṃ sampannaṃ             anekarasabyañjanaṃ
      |112.403| tato uddissati 3- bhātā  vaṇṇavā balavā sukhī.
                      Pahūtaṃ bhojanaṃ bhante               passa naggamhase mayaṃ
                      tathā bhante parakkamma 4-    yathā vatthaṃ labhāmhase.
      |112.404| Thero saṅkārakūṭato          uccinitvāna nantake
@Footnote: 1 Yu. uttasantā mahātāsā .  2 Yu. niyyātayiṃsu .  3 Ma. uddassayī.
@4 Yu. parakkāma.
                    Pilotikaṃ paṭaṃ katvā                  saṅghe cātuddise adā.
      |112.405| Datvā anvādisi thero         pitu mātu ca bhātuno
                      idaṃ me ñātīnaṃ hotu               sukhitā hontu ñātayo.
      |112.406| Samanantarānudiṭṭhe             vatthāni upapajjiṃsu 1-
                      tato suvatthavasano                  therassa dassayītumaṃ.
      |112.407| Vaṇṇavā balavā sukhī 2-       yāvatā nandarājassa
                      vijitasmiṃ paṭicchādā               tato bahuttarā bhante.
      |112.408| Vatthānicchādanāni no        koseyyakambalīyāni
                       khomakappāsikāni ca              vipulā ca mahagghā ca
      |112.409| te cākāsevalambare 3-      te mayaṃ paridahāma
                                yaṃ yaṃ hi manaso piyaṃ
                      tathā bhante parakkāma             yathā gehaṃ labhāmase.
      |112.410| Thero paṇṇakuṭiṃ katvā         saṅghe cātuddise adā.
                      Datvā ca 4- uddisi thero        pitu mātu ca bhātuno
                     idaṃ me ñātīnaṃ hotu                sukhitā hontu ñātayo.
      |112.411| Samanantarānudiṭṭhe             gharāni upapajjiṃsu 1-
                      kūṭāgārā nivesanā               vibhattā bhāgaso mitā.
      |112.412| Na manussesu īdisā             yādisā no gharā idha
                      api dibbesu yādisā              tādisā no gharā idha
@Footnote: 1 Ma. udapajjisuṃ .  2 Ma. Yu. vaṇṇavā ... sukhīti ime pāṭhā natthi.
@3 Ma. pākāsevalambare. 4 Ma. Yu. anvādisi.
      |112.413| Daddallamānā ābhenti  samantā caturo disā.
                       Tathā bhante parakkama           yathā pānaṃ labhāmase.
      |112.414| Thero karakaṃ 1- pūretvā     saṅghe cātuddise adā.
                      Datvā anvādisi thero          pitu mātu ca bhātuno
                      idaṃ me ñātīnaṃ hotu             sukhitā hontu ñātayo.
      |112.415| Samanantarānudiṭṭhe          pānīyaṃ upapajjatha 2-
                      gambhīrā caturassā ca            pokkharaññā 3- sunimmitā
      |112.416| sītudakā supatitthā ca       sītā appaṭigandhiyā
                      padumuppalasañchannā          vārikiñjakkhapūritā.
      |112.417| Tattha nahātvā pivitvā    therassa paṭidassayuṃ
                       pahūtaṃ pānīyaṃ bhante             pāpā 4- dukkhaphalanti no
      |112.418| āhiṇḍamānā khañjāma  sakkhare kusakaṇṭake
                      tathā bhante parakkama            yathā yānaṃ labhāmase.
      |112.419| Thero sipāṭikaṃ laddhā        saṅghe cātuddise adā.
                      Datvā anvādisi thero          pitu mātu ca bhātuno
                     idaṃ me ñātīnaṃ hotu              sukhitā hontu ñātayo.
      |112.420| Samanantarānudiṭṭhe          petā rathena māgamuṃ
                      anukampitamha bhadante         bhattena chādanena ca
      |112.421| gharena pānīyadānena        yānadānena cūbhayaṃ
                      muniṃ kāruṇikaṃ loke         taṃ 5- bhante vanditumāgatāti.
                             Sānuvāsittherapetavatthu 6- dutiyaṃ.
@Footnote: 1 Ma.karaṇaṃ. 2 Ma. udapajjatha .  3 pokkharañño. 4 Ma. pādā dukkhā.
@5 Ma. ayaṃ pāṭho natthi .  6 Ma. sāṇavāsītherapetavatthu.



             The Pali Tipitaka in Roman Character Volume 26 page 207-210. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4206              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4206              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=112&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=112              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4166              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4166              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]