ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [112] |112.391| 2 Kuṇḍinagariyo thero   sānavāsinivāsiko 1-
                               poṭṭhapādoti nāmena    samaṇo bhāvitindriyo.
      |112.392| Tassa mātā pitā bhātā      duggatā yamalokikā
                       pāpakammaṃ karitvāna              petalokaṃ ito gatā.
      |112.393| Te duggatā sūcikaṭṭhā          kilantā naggino kisā
                       ottappantā 2- mahattāsā    na dessanti kurūrino.
      |112.394| Tassa bhātā vitaritvā          naggo ekapathekako
                      catukuṇḍiko bhavitvāna            therassa dassayitumaṃ.
      |112.395| Thero cāmanasikatvā            tuṇhībhūto atikkami 3-
                      so ca viññāpayi theraṃ             bhātā petaṃ 4- gato ahaṃ.
      |112.396| Mātā pitā ca te bhante      duggatā yamalokikā
@Footnote: 1 Yu. sānuvāsinivāsino .  2 Ma. Yu. uttasantā mahātāsā .  3 Yu. apakkami.
@3 Yu. apakkami. 4 Yu. petāgato.

--------------------------------------------------------------------------------------------- page208.

Pāpakammaṃ karitvāna petalokaṃ ito gatā |112.397| te duggatā sūcikaṭṭhā kilantā naggino kisā ottappantā 1- mahattāsā na dessanti kurūrino. |112.398| Anukampassu kāruṇiko datvā anvādisāhi no tava dinnena dānena yāpessanti kurūrinoti. |112.399| Thero caritvā piṇḍāya bhikkhū aññe ca dvādasa ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā. |112.400| Thero sabbepi te āha yathā laddhaṃ dadātha me saṅghabhattaṃ karissāmi anukampāya ñātīnaṃ. |112.401| Niyyādayiṃsu 2- therassa thero saṅghaṃ nimantayi datvā anvādisi thero pitu mātu ca bhātuno idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. |112.402| Samanantarānudiṭṭhe bhojanaṃ upapajjatha suciṃ paṇītaṃ sampannaṃ anekarasabyañjanaṃ |112.403| tato uddissati 3- bhātā vaṇṇavā balavā sukhī. Pahūtaṃ bhojanaṃ bhante passa naggamhase mayaṃ tathā bhante parakkamma 4- yathā vatthaṃ labhāmhase. |112.404| Thero saṅkārakūṭato uccinitvāna nantake @Footnote: 1 Yu. uttasantā mahātāsā . 2 Yu. niyyātayiṃsu . 3 Ma. uddassayī. @4 Yu. parakkāma.

--------------------------------------------------------------------------------------------- page209.

Pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā. |112.405| Datvā anvādisi thero pitu mātu ca bhātuno idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. |112.406| Samanantarānudiṭṭhe vatthāni upapajjiṃsu 1- tato suvatthavasano therassa dassayītumaṃ. |112.407| Vaṇṇavā balavā sukhī 2- yāvatā nandarājassa vijitasmiṃ paṭicchādā tato bahuttarā bhante. |112.408| Vatthānicchādanāni no koseyyakambalīyāni khomakappāsikāni ca vipulā ca mahagghā ca |112.409| te cākāsevalambare 3- te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ tathā bhante parakkāma yathā gehaṃ labhāmase. |112.410| Thero paṇṇakuṭiṃ katvā saṅghe cātuddise adā. Datvā ca 4- uddisi thero pitu mātu ca bhātuno idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. |112.411| Samanantarānudiṭṭhe gharāni upapajjiṃsu 1- kūṭāgārā nivesanā vibhattā bhāgaso mitā. |112.412| Na manussesu īdisā yādisā no gharā idha api dibbesu yādisā tādisā no gharā idha @Footnote: 1 Ma. udapajjisuṃ . 2 Ma. Yu. vaṇṇavā ... sukhīti ime pāṭhā natthi. @3 Ma. pākāsevalambare. 4 Ma. Yu. anvādisi.

--------------------------------------------------------------------------------------------- page210.

|112.413| Daddallamānā ābhenti samantā caturo disā. Tathā bhante parakkama yathā pānaṃ labhāmase. |112.414| Thero karakaṃ 1- pūretvā saṅghe cātuddise adā. Datvā anvādisi thero pitu mātu ca bhātuno idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. |112.415| Samanantarānudiṭṭhe pānīyaṃ upapajjatha 2- gambhīrā caturassā ca pokkharaññā 3- sunimmitā |112.416| sītudakā supatitthā ca sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. |112.417| Tattha nahātvā pivitvā therassa paṭidassayuṃ pahūtaṃ pānīyaṃ bhante pāpā 4- dukkhaphalanti no |112.418| āhiṇḍamānā khañjāma sakkhare kusakaṇṭake tathā bhante parakkama yathā yānaṃ labhāmase. |112.419| Thero sipāṭikaṃ laddhā saṅghe cātuddise adā. Datvā anvādisi thero pitu mātu ca bhātuno idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. |112.420| Samanantarānudiṭṭhe petā rathena māgamuṃ anukampitamha bhadante bhattena chādanena ca |112.421| gharena pānīyadānena yānadānena cūbhayaṃ muniṃ kāruṇikaṃ loke taṃ 5- bhante vanditumāgatāti. Sānuvāsittherapetavatthu 6- dutiyaṃ. @Footnote: 1 Ma.karaṇaṃ. 2 Ma. udapajjatha . 3 pokkharañño. 4 Ma. pādā dukkhā. @5 Ma. ayaṃ pāṭho natthi . 6 Ma. sāṇavāsītherapetavatthu.


             The Pali Tipitaka in Roman Character Volume 26 page 207-210. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4206&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4206&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=112&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=112              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4166              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4166              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]