ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [113] |113.422| 3 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
                 vimānamāruyha anekacittaṃ
                 tatthacchasi devi mahānubhāve
                 pathaddhani paṇṇaraseva cando.
      |113.423| Vaṇṇo ca te kanakassa sannibho
                 uttamarūpo 1- bhusadassaneyyo
                 pallaṅkaseṭṭhe atule nisinnā
                 ekā tuvaṃ natthi tuyhaṃ sāmiko.
      |113.424| Imā ca te pokkharaññā samantato 2-
                 pahūtamāsā 3- bahupuṇḍarīkā
                 sovaṇṇacuṇṇehi samantamotatā 4-
                 na tattha paṅko paṇṇako 5- ca vijjati.
      |113.425| Haṃsāpime dassanīyā manoramā
                 udakasmiṃ anupariyanti sabbadā
                 samayya vaggūpanadanti sabbe
                 bindussarā 6- dundubhīnaṃ va ghoso.
      |113.426| Daddallamānā yasasā yasassinī
                 nāvāya ca tvaṃ avalamba tiṭṭhasi
@Footnote: 1 Yu. uggatarūpo. Ma. uttatta rūpo .  2 Ma. pokkharaṇī samantā. Yu. samaṅgato.
@3 Ma. pahūtamalyā .  4 Ma. samantamotthatā. Yu. suvaṇṇacuṇṇehi samaṅgamotakā.
@5 Yu. palāko .  6 Yu. vindussarā.
                 Āḷārapamhe hasite piyaṃvade
                 sabbaṅgakalyāṇi bhusaṃ virocasi.
      |113.427| Idaṃ vimānaṃ virajaṃ sameṭṭhitaṃ
                 uyyānavanaṃ 1- ratinandavaḍḍhanaṃ
                 icchāmi te 2- nāri anomadassane
                 tayā saha nandane idha moditunti.
      |113.428| Karohi kammaṃ idha vedanīyaṃ
                 cittañca te idha nitañca 3- hotu
                 katvāna kammaṃ idha modanīyaṃ 4-
                 evaṃ mamaṃ lacchasi kāmakāmininti.
      |113.429| Sādhūti so tassā paṭisuṇitvā
                 akāsi kammaṃ tahiṃ 5- vedanīyaṃ
                 katvāna kammaṃ tahiṃ vedanīyaṃ
                 uppajji 6- māṇavo tassā sahabyatanti.
                   Rathakārīpetavatthu tatiyaṃ.
                     Bhāṇavāraṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 211-212. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4283              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4283              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=113&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=113              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4361              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4361              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]