ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [115] |115.436| 5 Accherarūpaṃ sugatassa ñāṇaṃ
                 satthā yathā puggalaṃ byākāsi
                 ussannapuññāpi bhavanti heke
                 parittapuññāpi bhavanti heke.
      |115.437| Ayaṃ kumāro sīvathikāya chaḍḍito
@Footnote: 1 Yu. asuciakantikaṃ .  2 Ma. Yu. gūtho .  3 Yu. avañjhāni.
                 Aṅguṭṭhasnehena yāpesi rattiṃ.
                 Na yakkhabhūtā na sirisapā 1- vā
                 viheṭhayeyyuṃ katapuññakumāraṃ
      |115.438| sunakhāpi imassa palihiṃsu pāde
                 dhaṅkā siṅgālā parivattayanti.
                 Gabbhāsayaṃ pakkhigaṇā haranti
                 kākā pana akkhimalaṃ haranti
      |115.439| na imassa rakkhaṃ vidahiṃsu keci
                 na osathaṃ sāsapadhūpanaṃ vā.
                 Nakkhattayogaṃ pana 2- uggahesuṃ
                 na sabbadhaññānipi ākiriṃsu
      |115.440| etādisaṃ uttamakicchapattaṃ
                 rattābhataṃ sīvathikāya chaḍḍitaṃ.
                 Navanītapiṇḍaṃ 3- viya vedhamānaṃ
                 sasaṃsayaṃ jīvitasāvasesaṃ
      |115.441| tamaddasa devamanussapūjito
                 disvā pana 4- byākari bhūripañño
                 ayaṃ kumāro nagarassimassa
                 aggakuliko bhavissati bhogavā 5- ca
@Footnote: 1 Yu. siriṃsapā. Ma. sarīsapā .  2 Yu. pi na .  3 Ma. nonītapiṇḍaṃva pavedhamānaṃ.
@Yu. nonītapiṇḍaṃ .  4 Yu. va taṃ .  5 Ma. bhogato.
      |115.442| Kissa vataṃ kiṃ pana brahmacariyaṃ
                 kissa suciṇṇassa ayaṃ vipāko
                 etādisaṃ byasanaṃ pāpuṇitvā
                 taṃ tādisaṃ paccanubhossatiddhinti.
      |115.443| Buddhappamukhassa bhikkhusaṅghassa
                 pūjaṃ akāsi janatā uḷāraṃ
                 tatrassa cittassa ahu aññathattaṃ
                 vācaṃ abhāsi pharusaṃ asabbhaṃ
      |115.444| so taṃ vitakkaṃ paṭivinodayitvā
                 pītipasādaṃ paṭiladdhā pacchā
                 tathāgataṃ jetavane vasantaṃ
                 yāguyā upaṭṭhāsi so 1- sattarattaṃ.
      |115.445| Tassa vataṃ taṃ pana brahmacariyaṃ
                 tassa suciṇṇassa ayaṃ vipāko
                 etādisaṃ byasanaṃ pāpuṇitvā
                 taṃ tādisaṃ paccanubhossatiddhiṃ.
      |115.446| Ṭhatvāna so vassasataṃ idheva
                 sabbehi kāmehi samaṅgibhūto
                 kāyassa bhedā abhisamparāyaṃ
                 sahabyataṃ gacchati vāsavassāti 2-.
                 Kumārapetavatthu pañcamaṃ.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 26 page 213-215. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4339              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4339              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=115&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4540              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4540              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]