ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page223.

Catuttho mahāvaggo [121] |121.500| 1 Vesāli nāma nagaratthi vajjīnaṃ tattha ahu licchavi ambasakkharo 1- disvāna petaṃ nagarassa bāhiraṃ tattheva pucchittha taṃ kāraṇatthiko. |121.501| Seyyā 2- nisajjā nayimassa atthi abhikkamo natthi paṭikkamo ca 3- asītapītaṃ khāyitavatthabhogā paricārikā 4- sāpi imassa natthi. |121.502| Ye ñātakā diṭṭhasutā suhajjā anukampakā yassa ahesuṃ pubbe daṭṭhuṃpi dāni na labhanti 5- taṃpi virājitatto hi janena tena. |121.503| Na duggatassa 6- bhavanti mittā jahanti mittā vikalaṃ viditvā atthañca disvā parivārayanti bahū ca mittā uggatassa honti. |121.504| Nihīnattho 7- sabbabhogehi kiccho 8- @Footnote: 1 Ma. ammasakkaro . 2 Yu. seyyo . 3 Yu. vā . 4 Ma. paricāraṇā. @5 Ma. diṭṭhumpi te dāni na taṃ labhanti . 6 Ma. oggatattassa . 7 Ma. nihīnatto. @7 Ma. nihīnatto. 8 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page224.

Sammakkhito saṃparibhinnagatto ussāvabinduva palimpamāno ajja suve jīvitassuparodho 1-. |121.505| Etādisaṃ uttamakicchapattaṃ uttāsitaṃ picumandassa 2- sūle atha tvaṃ kena vaṇṇena vadesi yakkha jīva bho jīvitameva seyyoti. |121.506| Sālohito eso ahosi mayhaṃ ahaṃ sarāmi purimāya jātiyā disvā ca me kāruññaṃ ahosi rāja mā pāpadhammo nirayaṃ patāyaṃ. |121.507| Ito cuto licchavi esa poso sattussadaṃ nīrayaṃ ghorarūpaṃ uppajjati dukkaṭakammakārī mahābhitāpaṃ kaṭukaṃ bhayānakaṃ. |121.508| Anekabhāgena guṇena seyyo ayameva sūlo nirayena tena mā 3- ekantadukkhaṃ kaṭukaṃ bhayānakaṃ ekantatippaṃ nirayaṃ patāyaṃ. @Footnote: 1 Ma. jīvitassūparodho. Yu. jīvitassaparodho . 2 Ma. pucimandassa . 3 Ma. māsaddo @3 Ma. māsaddo na dissati.

--------------------------------------------------------------------------------------------- page225.

|121.509| Idañca sutvā vacanaṃ mameso dukkhūpanīto vijaheyya pāpaṃ 1- tasmā ahaṃ santike na bhaṇāmi mā mekato jīvatassuparodhoti. |121.510| Aññāto eso purisassa attho aññaṃpi icchāmase pucchituṃ tuvaṃ okāsakammaṃ mama no sace karosi 2- pucchāmihaṃ 3- na ca no kujjhitabbaṃ. |121.511| Addhā paṭiññā me tadā ahu acikkhanā appasannassa hoti akāmā saddheyyavacoti 4- katvā pucchassu maṃ kāmaṃ yathā visayhanti. |121.512| Yaṃ kiñcāhaṃ cakkhunā passissāmi sabbaṃpi tāhaṃ abhisaddaheyyaṃ disvāpi taṃ nopi ce saddaheyya kareyyāsi me yakkha niyassakammanti. |121.513| Saccappaṭiññā tava me sā hotu sutvāna dhammaṃ labhassu pasādaṃ @Footnote: 1 Yu. pāṇaṃ . 2 Ma. okāsakammaṃ sace no karosi . 3 pucchāma taṃ. @4 Ma. akāmāsaddheyyavaheti.

--------------------------------------------------------------------------------------------- page226.

Aññatthiko no ca paduṭṭhacitto yante sutaṃ asutaṃ vāpi dhammaṃ. Sabbaṃ akkhissaṃ yathā pajānaṃ |121.514| setena assena alaṅkatena upayāsi sūlāvutakassa santike yānaṃ idaṃ abbhūtaṃ dassaneyyaṃ kissetaṃ kammassa ayaṃ vipāko. |121.515| Vesāliyā tassa 1- nagarassa majjhe cikkhallamagge nagaraṃ 2- ahosi gosīsamekāhaṃ pasannacitto setuṃ 3- gahetvā nagarasmiṃ 4- nikkhipiṃ. |121.516| Etasmiṃ pādāni patiṭṭhapetvā mayañca aññe ca atikkamimha 5- yānaṃ idaṃ abbhūtaṃ dassaneyyaṃ tasseva kammassa ayaṃ vipāko. |121.517| Vaṇṇo ca te sabbadisā pabhāsati gandho ca te sabbadisā pavāyati yakkhiddhipattosi mahānubhāvo naggo cāsi kissa ayaṃ vipāko. @Footnote: 1 Ma. ayaṃ pāṭho na dissati . 2 Yu. cikkhalapabbe narakaṃ . 3 Ma. setaṃ . 4 Yu. @4 Yu. narakasmiṃ . 5 Yu. añño ca atikkameyya.

--------------------------------------------------------------------------------------------- page227.

|121.518| Akkodhano niccapasannacitto saṇhāhi vācāhi janaṃ upemi tasseva kammassa ayaṃ vipāko dibbo me vaṇṇo satataṃ pabhāsati. |121.519| Yasañca kittiñca dhamme ṭhitānaṃ disvāna mantemi pasannacitto tasseva kammassa ayaṃ vipāko dibbo me gandho satataṃ pavāyati. |121.520| Sahāyānaṃ titthasmiṃ nahāyantānaṃ thale gahetvā nidahissa dussaṃ khiḍḍatthiko no ca paduṭṭhitto tenamhi naggo kasirā pavutti. |121.521| Yo kīḷamāno ca karoti pāpaṃ tassīdisaṃ kammavipākamāhu akīḷamāno pana yo karoti kiṃ tassa kammassa vipākamāhu. |121.522| Ye duṭṭhasaṅkappamanā manussā kāyena vācāya ca saṅkiliṭṭhā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te nirayaṃ upenti.

--------------------------------------------------------------------------------------------- page228.

|121.523| Apare pana sugatiṃ 1- āsisamānā dāne ratā saṅgahitattabhāvā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te sugatiṃ upentīti. |121.524| Taṃ kinti jāneyyaṃ ahaṃ avecca kalyāṇapāpassa ayaṃ vipāko kiṃ vāhaṃ disvā abhisaddaheyyaṃ ko vāpi maṃ saddahāpeyya etanti. |121.525| Disvā ca sutvā abhisaddahassu kalyāṇapāpassa ayaṃ vipāko kalyāṇapāpe ubhaye asante siyā nu sattā sugatā duggatā vā. |121.526| No cettha kammāni kareyyuṃ maccā kalyāṇapāpāni manussaloke nāhesuṃ sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. |121.527| Yasmā ca kammāni karonti maccā kalyāṇapāpāni manussaloke tasmā [3]- sattā sugatā duggatā vā @Footnote: 1 Yu. āsamānā . 2 Ma. hi.

--------------------------------------------------------------------------------------------- page229.

Hīnā paṇītā ca manussaloke. |121.528| Dvayañca 1- kammānaṃ vipākamāhu sukhassa dukkhassa ca vedanīyaṃ tā devatā 2- parivārayanti paccanti bālā dvayataṃ apassinoti. |121.529| Na matthi kammāni sayaṃ katāni datvāpi me natthi so 3- ādiseyya acchādanaṃ sayanamathannapānaṃ tenamhi naggo kasirā pavuttīti. |121.530| Siyā nu kho kāraṇaṃ kiñci yakkha acchādanaṃ yena tuvaṃ labhetha ācikkha me tvaṃ yadatthi hetu saddhāyitaṃ hetuvaco suṇomāti. |121.531| Kappitako nāma idhatthi bhikkhu jhāyī susīlo arahā vimutto guttindriyo saṃvutapātimokkho sītibhūto uttamadiṭṭhipatto |121.532| sakhilo vadaññū suvaco sumukho svāgamo suppaṭimuttako ca puññassa khettaṃ araṇavihārī @Footnote: 1 Ma. dvayajja . 2 Ma. tā devatāyo . 3 Ma. yo.

--------------------------------------------------------------------------------------------- page230.

Devamanussānañca dakkhiṇeyyo |121.533| santo vidhūmo anīgho nirāso mutto visallo amamo avaṅko nirūpadhi sabbapapañcakhīṇo tisso vijjā anuppatto jutimā. |121.534| Appaññāto disvāpi na sujāno munīti naṃ 1- vajjīsu voharanti jānanti taṃ yakkhabhūtā anejaṃ kalyāṇadhammaṃ vicarantaṃ 2- loke. |121.535| Tassa tuvaṃ ekaṃ yugaṃ duve vā mamuddisitvāna sace dadetha paṭiggahitāni ca tāni assu 3- mamañca passetha saṃnaddhadussanti. |121.536| Kasmiṃ padese samaṇaṃ vasantaṃ gantvāna passemu mayaṃ idāni sa 4- majja kaṅkhaṃ vicikicchitañca diṭṭhivisūkāni ko vinodaye ceti 5-. |121.537| Eso nisinno kapinaccanāyaṃ parivārito devatāhi bahūhi @Footnote: 1 Yu. muni naṃ . 2 Yu. vicaranti . 3 Yu. cassa . 4 Ma. yo. @5 Ma. vinodaneyyāti.

--------------------------------------------------------------------------------------------- page231.

Dhammikathaṃ bhāsati saccanāmo sakasmi accherake 1- appamattoti. |121.538| Tathāhaṃ kassāmi gantvā idāni acchādayissaṃ samaṇaṃ yugena paṭiggahitāni ca tāni passa 2- tuvañca passemu saṃnaddhadussanti. |121.539| Mā akkhaṇe pabbajitaṃ upāgami sādhu vo licchavi nesa dhammo tato ca kāle upasaṅkamitvā tattheva passāmi raho nisinnanti. |121.540| Tathā hi vatvā agamāsi tattha parivārito dāsagaṇena licchavi so taṃ nagaraṃ upasaṅkamitvā vāsupagañchittha sake nivesane. |121.541| Tato ca kāle gihikiccāni katvā nhātvā pivitvā ca khaṇaṃ labhitvā viceyya peḷato ca yugāni aṭṭha gāhāpayi dāsagaṇena licchavi. |121.542| So taṃ padesaṃ upasaṅkamitvā taṃ addasa samaṇaṃ santacittaṃ @Footnote: 1 Ma. mākecera . 2 cassu itipi dissati. evamuparipi.

--------------------------------------------------------------------------------------------- page232.

Paṭikkantaṃ gocarato nivattaṃ sītibhūtaṃ rukkhamūle nisinnaṃ. |121.543| Tamenaṃ avoca upasaṅkamitvā appābādhaṃ phāsuvihārañca pucchi vesāliyaṃ licchavi ahaṃ bhadante jānanti maṃ licchavi ambasakkharo. |121.544| Imāni me aṭṭha yugāni bhante 1- paṭiggaṇha bhante dadāmi tuyhaṃ teneva atthena idhāgatosmi yathā ahaṃ attamano bhaveyyaṃ. |121.545| Dūratova samaṇabrāhmaṇā ca nivesanante parivajjayanti pattāni bhijjanti tava nivesane saṅghāṭiyo cāpi 2- vidālayanti 3-. |121.546| Athāpare 4- pādakudārikāhi 5- avaṃsirā samaṇā pāṭiyanti etādisaṃ pabbajitaṃ 6- vihesaṃ tayā kataṃ samaṇā pāpuṇanti. |121.547| Tiṇena telaṃpi 7- na tvaṃ adāsi @Footnote: 1 Ma. Yu. subhāni . 2 Yu. pāpi . 3 vipātayantītipi dissati . 4 Yu. athā pure. @5 Ma. pādakuṭṭhārikāhi . 6 Ma. pabbajitā . 7 Yu. tesampi.

--------------------------------------------------------------------------------------------- page233.

Mūḷhassa 1- maggaṃpi na pāvadāsi andhassa daṇḍaṃ sayamādiyāsi etādiso kadariyo asaṃvuto [2]-. Atha tvaṃ kena vaṇṇena kimeva disvā amhehi saha saṃvibhāgaṃ karosi. |121.548| Paccemi bhante yaṃ tvaṃ vadesi. Vimosayi 3- samaṇabrāhmaṇe 4- ca. Khiḍḍatthiko no ca paduṭṭhacitto etaṃpi me dukkaṭameva bhante |121.549| khiḍḍāya kho pasavitvāna pāpaṃ vedeti dukkhaṃ appamattabhogī 5- daharo yuvā nagganiyassa bhāgī kiṃsu tato dukkhatarassa hoti. |121.550| Taṃ disvā saṃvegamalamatthaṃ bhante tappaccayā vāpi 6- dadāmi dānaṃ paṭiggaṇha bhante vatthayugāni aṭṭha yakkhassimāgacchantu dakkhiṇāyo. |121.551| Addhā hi 7- dānaṃ bahudhā pasaṭṭhaṃ dadato ca te akkhayadhammamatthu @Footnote: 1 Ma. muṭṭhassa . 2 Ma. tuvaṃ . 3 Ma. vihesayiṃ . 4 Yu. ......ṇetha . 5 Ma. Yu. @asamattabhogī . 6 Yu. cāhaṃ . 7 Yu. adāhi.

--------------------------------------------------------------------------------------------- page234.

Paṭiggaṇhāmi te vatthayugāni aṭṭha yakkhassimāgacchantu dakkhiṇāyo. |121.552| Tato hi so ācamayitvā licchavi therassa datvāna yugāni aṭṭha paṭiggahitāni ca tāni vāssuṃ yakkhañca passetha saṃnaddhadussaṃ. |121.553| Tamaddasa candanasāralittaṃ ājaññamāruyha uḷāravaṇṇaṃ alaṅkataṃ sādhunivatthadussaṃ parivāritaṃ yakkhamahiddhipattaṃ. |121.554| So taṃ disvā attamano udaggo pahaṭṭhacittova subhaggarūpo kammañca disvāna mahāvipākaṃ sandiṭṭhikaṃ cakkhunā sacchikatvā. |121.555| Tamenamavoca upasaṅkamitvā dassāmi dānaṃ samaṇabrāhmaṇānaṃ na cāpi me kiñci adeyyamatthi tuvañca me yakkha bahūpakāro. |121.556| Tuvañca me licchavi ekadesaṃ adāsi dānāni amoghametaṃ

--------------------------------------------------------------------------------------------- page235.

Svāhaṃ karissāmi tayā va sakkhiṃ amānuso mānusakena saddhiṃ. |121.557| Gati ca banadhū ca parāyanañca mitto mamāsi atha devatāsi 1- yācāmi 2- taṃ pañjaliko bhavitvā icchāmi taṃ yakkha punāpi daṭṭhuṃ. |121.558| Sace tuvaṃ assaddho bhavissasi kadariyarūpo vippaṭipannacitto teneva 3- maṃ licchavi 4- dassanāya disvā ca taṃ nopi 5- ca ālapissaṃ. |121.559| Sace tuvaṃ bhavissasi dhammagāravo dāne rato saṅgahitattabhāvo opānabhūto samaṇabrāhmaṇānaṃ evaṃ mamaṃ licchavi 4- dassanāya. |121.560| Disvā ca taṃ ālapissaṃ bhadante imañca sūlato lahuṃ pamuñca yatonidānaṃ akarimha sakkhiṃ maññāmi 6- sūlāvutakassa kāraṇā |121.561| te aññamaññaṃ akarimha sakkhiṃ. @Footnote: 1 Ma. devatā me . 2 Yu. yathāmahaṃ . 3 Ma. tvaṃ neva . 4 Ma. lacchasi. @5 Yu. nāpi . 6 Yu. maññāmu.

--------------------------------------------------------------------------------------------- page236.

Ayañca sūlāvuto 1- lahuṃ pamutto sakkacca dhammāni samācaranto muñceyya so nirayāva tamhā kammaṃ siyā aññatra savedanīyaṃ 2-. |121.562| Kappitakañca upasaṅkamitvā tena saha saṃvibhajitvāna kāle sayaṃ mukhena upanisajja puccha so te akkhissati etamatthaṃ. |121.563| Tameva bhikkhuṃ upasaṅkamitvā pucchassu puññatthiko 3- no ca 4- paduṭṭhacitto so te sutaṃ asutañcāpi dhammaṃ sabbaṃpi akkhissati yathā pajānaṃ suto ca dhammaṃ sugatiṃ akkhissa 5-. |121.564| So tattha rahassaṃ samullapitvā sakkhiṃ karitvāna amānusena pakkāmi so licchavīnaṃ sakāsaṃ atha bravi parisaṃ sannisinnaṃ. |121.565| Suṇantu bhonto mama ekavākyaṃ varaṃ varissaṃ labhissāmi atthaṃ @Footnote: 1 Ma. sūlato . 2. Ma. vedanīyaṃ . 3 Ma. aññatthiko . 4 Yu. neva . 5 suto ... @akkhissā tiime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page237.

Sūlāvuto puriso luddakammo paṇītadaṇḍo anusattarūpo. |121.566| Ettāvatā vīsatirattimattā yato āvuto neva jīvati na mato tāhaṃ mocayissāmi dāni yathā matiṃ anujānātu saṅgho. |121.567| Etañca aññañca lahuṃ pamuñca ko taṃ vadetha ca tathā karontaṃ yathā pajānāsi tathā karohi yathā matiṃ anujānāti saṅgho. |121.568| So taṃ padesaṃ upasaṅkamitvā sūlāvutaṃ mocayi khippameva mā bhāyi sammāti 1- ca taṃ avoca tikicchakānañca upaṭṭhapesi. |121.569| Kappitakañca upasaṅkamitvā tena saha saṃvibhajitvāna kāle sayaṃ mukheneva 2- upanisajja licchavi tattheva pucchatthanaṃ 3- kāraṇatthiko. |121.570| Sūlāvuto puriso luddakammo @Footnote: 1 Yu. sammā . 2 Yu. mukhena neva . 3 Yu. tatheva pūcchi naṃ.

--------------------------------------------------------------------------------------------- page238.

Paṇītadaṇḍo anusattarūpo ettāvatā vīsatirattimattā yato āvuto neva jīvati na mato. |121.571| So mocito gantvā mayā idāni etassa yakkhassa vacoti 1- bhante siyā nu kho kāraṇaṃ kiñcideva yena so nirayaṃ no vajeyya. |121.572| Ācikkha bhante yadi atthi hetu saddhāyitaṃ hetu vacoti 2- suṇoma na tesaṃ kammānaṃ vināsamatthi avedayitvā idha bayantibhāvo. |121.573| Sace so dhammāni 3- samācareyya sakkaccaṃ rattindivaṃ appamatto muñceyya so nirayā ca 4- tamhā kammaṃ siyā aññatra vedanīyaṃ. |121.574| Aññāto eso purisassa attho mamaṃpidāni anukampa bhante anusāsa maṃ ovada bhūripañña yathā ahaṃ no 5- nirayaṃ vajeyyaṃ. @Footnote: 1 Yu. vaco hi . 2 Yu. vo . 3 Yu. kammāni . 4 Yu. va . 5 Yu. neva.

--------------------------------------------------------------------------------------------- page239.

|121.575| Ajjeva buddhaṃ saraṇaṃ upehi dhammañca saṅghañca pasannacitto tatheva sikkhāpadāni pañca akhaṇḍaphullāni samādiyassu. |121.576| Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā abhāsi 1- sakena dārena ca hohi tuṭṭho. Imañca aṭṭhaṅgavaraṃ upetaṃ 2- samādiyāhi kusalaṃ sukhindriyaṃ 3-. |121.577| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ annapānaṃ khādanīyaṃ vatthaṃ senāsanāni ca. Dadāhi ujubhūtesu sadā 4- puññaṃ pavaḍḍhati |121.578| bhikkhū ca sīlasampanne vītarāge bahussute tappehi 5- annapānena sadā puññaṃ pavaḍḍhati. |121.579| Evañca dhammāni 6- samācaranto sakkaccaṃ rattindivaṃ appamatto muñceyya so 7- nirayā ca tamhā @Footnote: 1 Ma. abhāṇī . 2 Ma. imañca ariyaṃ aṭṭhaṅgavarenupetaṃ . 3 Ma. sukhuddariyaṃ. @4 Ma. Yu. vippasannena cetasā . 5 Yu. ...si . 6 Ma. kammāni. @7 Yu. muñca tuvaṃ.

--------------------------------------------------------------------------------------------- page240.

Kammaṃ siyā aññatra vedanīyaṃ. |121.580| Ajjeva buddhaṃ saraṇaṃ upemi dhammañca saṅghañca pasannacitto tatheva sikkhāpadāni 1- pañca akhaṇḍaphullāni samādiyāmi. |121.581| Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho. Imañca ariyaṃ aṭṭhaṅgavaraṃ upetaṃ samādiyāmi kusalaṃ sukhindriyaṃ. |121.582| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ annapānaṃ khādanīyaṃ vatthaṃ senāsanāni ca |121.583| bhikkhū ca sīlasampanne vītarāge bahussute dadāmi na vikkappāmi 2- buddhānaṃ sāsane rato. |121.584| Etādiso licchavi ambasakkharo vesāliyaṃ aññataro upāsako saddho mudu kārakaro ca bhikkhu saṅghañca sakkacca tadā upaṭṭhahi. |121.585| Sūlāvuto ca arogo hutvā @Footnote: 1 Ma. sikkhāya padāni. sabbattha īdisameva . 2 Ma. vikampāmi.

--------------------------------------------------------------------------------------------- page241.

[1]- Serī sukhī pabbajjaṃ upāgami āgamma kappitakuttamaṃ ubhopi sāmaññaphalāni ajjhaguṃ. |121.586| Etādisā sappurisānaṃ sevanā mahapphalā hoti sataṃ vijānataṃ sūlāvuto aggaphalaṃ phussati 2- phalaṃ kaniṭṭhaṃ pana ambasakkharoti. Ambasakkharapetavatthu paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 223-241. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4532&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4532&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=121&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=121              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5073              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5073              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]