ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page25.

[17] |17.153| Idaṃ vimānaṃ ruciraṃ pabhassaraṃ veḷuriyatthambhaṃ satataṃ sunimmalaṃ 1- suvaṇṇarukkhehi samantamotthataṃ ṭhānaṃ mamaṃ kammavipākasambhavaṃ |17.154| tatrūpapannā purimaccharā imā sataṃ sahassāni sakena kammunā tuvaṃsi ajjhūpagatā yasassinī obhāsayaṃ tiṭṭhasi pubbadevatā |17.155| sasī adhiggayha yathā virocati nakkhattarājāriva tārakāgaṇaṃ tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ daddallamānā yasasā virocasi |17.156| kuto nu āgamma anomadassane upapannā tvaṃ bhavanaṃ mamaṃ idaṃ brahmaṃva devā tidasā sahindakā sabbe na tappāmase dassanena tanti. |17.157| Yametaṃ sakka anupucchase mamaṃ kuto cutā idha āgatā tuvaṃ bārāṇasī nāma puratthi kāsinaṃ tattha pure ahosiṃ pesakārikā 2- @Footnote: 1 Po. Ma. Yu. sunimmitaṃ . 2 Po. Ma. Yu. kesakārikā.

--------------------------------------------------------------------------------------------- page26.

|17.158| Buddhe ca dhamme ca pasannamānasā saṅghe ca ekantagatā asaṃsayā akhaṇḍasikkhāpadā āgatapphalā sambodhidhamme niyatā anāmayāti |17.159| tantyābhinandāmase svāgatañca te dhammena ca tvaṃ yasasā virocasi buddhe ca dhamme ca pasannamānase saṅghe ca ekantagate asaṃsaye akhaṇḍasikkhāpade āgatapphale sambodhidhamme niyate anāmayeti. Pesakāriyavimānaṃ sattarasamaṃ. Uddānaṃ pañca pīṭhā tayo nāvā padīpā tiladakkhiṇā dve patī dve suṇisā uttarā sirimā pesakārikā vaggo tena pavuccatīti. Itthīvimāne vaggo paṭhamo. Dutiyo cittalatāvaggo


             The Pali Tipitaka in Roman Character Volume 26 page 25-26. https://84000.org/tipitaka/read/roman_read.php?B=26&A=491&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=491&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2031              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2031              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]