ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [123] |123.588| 3 Rājā piṅgalako nāma   suraṭṭhānaṃ adhipati ahu
                     moriyānaṃ upaṭṭhānaṃ          gantvā suraṭṭhaṃ punarāgamā.
      |123.589| Uṇhe majjhantike kāle  rājā paṅkaṃ upāgami
                     addasa maggaṃ ramaṇīyaṃ        petānaṃ vaṇṇanāpathaṃ
      |123.590| sārathiṃ āmantayi rājā     ayaṃ maggo ramaṇīyo
                                khemo sovatthiko sivo
                    imināva sārathi yāhi 3-         suraṭṭhānaṃ santike ito
@Footnote: 1 Ma. bhikkhuñca .  2 Ma. aphassayi. Yu. phussasi .  3 Ma. yāma.

--------------------------------------------------------------------------------------------- page242.

|123.591| Tena pāyāsi soraṭṭho senāya caturaṅginiyā. Ubbiggarūpo puriso suraṭṭhaṃ etadabrūvi |123.592| kumaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ. Purato padissati maggo pacchato ca na dissati |123.593| kumaggaṃ paṭipannamhā yamapurisānaṃ santike. Amānuso vāyati gandho ghoso sūyati dāruṇo |123.594| saṃviggo rājā suraṭṭho sārathiṃ etadabrūvi kumaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ puratova dissati maggo pacchato ca na dissati. |123.595| Kumaggaṃ paṭipannamhā yamapurisānaṃ santike amānuso vāyati gandho ghoso sūyati dāruṇo. |123.596| Hatthikkhandhañca āruyha olokento catuddisā addasa rukkhaṃ nigrodhaṃ 1- pādapaṃ chāyasampannaṃ nīlabbhavaṇṇasadisaṃ meghavaṇṇasirannibhaṃ |123.597| sārathiṃ āmantayi rājā kiṃ eso dissati brahā nalabbhavaṇṇasadiso meghavaṇṇasirannibho. |123.598| So nigrodho so mahārāja pādapo chāyasampanno nīlabbhavaṇṇasadiso meghavaṇṇasirannibho. |123.599| Tena pāyāsi suraṭṭho yena so dissati 2- brahā @Footnote: 1 Ma. Yu. addasa nigrodhaṃ ramaṇīyaṃ . 2 Ma. dissate.

--------------------------------------------------------------------------------------------- page243.

Nīlabbhavaṇṇasadiso meghavaṇṇasirannibho. |123.600| Hatthikkhandhato oruyha rājā rukkhaṃ upāgami nisīdi rukkhamūlasmiṃ sāmacco saparijano pūraṃ pānīyakarakaṃ 1- pūve citte ca addasa. |123.601| Puriso ca devavaṇṇī sabbābharaṇabhūsito upasaṅkamitvā rājānaṃ soraṭṭhaṃ etadabrūvi |123.602| svāgatante mahārāja atho te adurāgataṃ pivatu devo pānīyaṃ pūve khāda arindama. |123.603| Pivitvā rājā pānīyaṃ sāmacco saparijano pūve khāditvā pivitvā ca suraṭṭho etadabrūvi |123.604| devatā nusi gandhabbo ādu sakko purindado ajānanto 2- taṃ pucchāma kathaṃ jānemu taṃ mayaṃ. |123.605| Namhi devo na gandhabbo nāpi sakko purindado peto ahaṃ mahārāja suraṭṭhā idhamāgato. |123.606| Kiṃsīlo kiṃsamācāro suraṭṭhasmiṃ pure tuvaṃ kena te brahmacariyena ānubhāvo ayaṃ tava. |123.607| Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana amaccā pārisajjā ca brāhmaṇo ca purohito. |123.608| Suraṭṭhasmiṃ ahaṃ deva puriso pāpacetaso micchādiṭṭhi ca dussīlo kadariyo paribhāsako @Footnote: 1 Ma. pānīyasarakaṃ . 2 Ma. ajānantā.

--------------------------------------------------------------------------------------------- page244.

|123.609| Dadantānaṃ karontānaṃ vārayissaṃ bahujanaṃ aññesaṃ dadamānānaṃ antarāyaṃ karomahaṃ. |123.610| Vipāko natthi dānassa saṃyamassa kuto phalaṃ natthi ācariyo nāma adantaṃ ko damissati. |123.611| Samatulyāni bhūtāni kule 1- jeṭṭhāpacāyiko natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ. |123.612| Natthi dānaphalaṃ nāma na visodheti verinaṃ laddheyyaṃ labhate macco nīyati pariṇāmajaṃ. |123.613| Natthi mātā pitā bhātā loko natthi ito paraṃ natthi dinnaṃ natthi hutaṃ sunihitaṃpi na vijjati. |123.614| Yopi haneyya purisaṃ purisassa 2- chindate siraṃ na koci kiñci hanati sattannaṃ vivaramantare. |123.615| Acchejjo abhejjo 3- jīvo aṭṭhaṃso guḷaparimaṇḍalo yojanāni satā 4- pañca ko jīvaṃ chetumarahati. |123.616| Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati evamevaṃpi so jīvo nibbeṭhento palāyati. |123.617| Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati evamevaṃpi so jīvo aññaṃ kāyaṃ 5- pavisati. @Footnote: 1 Ma. kuto . 2 Ma. Yu. parassa . 3 Yu. acchejjabhejujo . 4 Ma. yojanānaṃ sataṃ. @5 Ma. bondiṃ.

--------------------------------------------------------------------------------------------- page245.

|123.618| Yathā gehato nikkhamma aññaṃ gehaṃ pavisati evamevaṃpi so jīvo aññaṃ bondiṃ nivīsati 1-. |123.619| Cūḷāsīti mahākappino satasahassāni ye bālā ye ca paṇḍitā saṃsāraṃ khepayitvāna dukkhassantaṃ karissare. |123.620| Mitāni sukhadukkhāni doṇehi piṭakehi ca jino sabbaṃ pajānāti samūḷhā itarā pajā. |123.621| Evaṃdiṭṭhi pure āsiṃ samūḷho mohapāruto micchādiṭṭhi ca dussīlo kadariyo paribhāsako. |123.622| Oraṃ me chahi māsehi kālakiriyā bhavissati. Ekantaṃ kaṭukaṃ ghoraṃ niriyaṃ papatissāhaṃ |123.623| catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. |123.624| Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. |123.625| Vassasatasahassāni 2- ghoso sūyati tāvade. Lakkho eso mahārāja satabhāgā vassakoṭiyo |123.626| koṭisatasahassāni niraye paccare janā micchādiṭṭhī ca dussīlā ye ca ariyūpavādino. |123.627| Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ phalaṃ pāpassa kammassa tasmā socāmahaṃ bhusaṃ. @Footnote: 1 Ma. pavīsati . 2 Ma. vassāni satasahassāni.

--------------------------------------------------------------------------------------------- page246.

|123.628| Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana dhītā mayhaṃ mahārāja uttarā bhaddamatthu te. |123.629| Karoti bhaddakaṃ kammaṃ sīlesūposathe ratā dānaratā 1- saṃvibhāgī ca vadaññū 2- vītamaccharā |123.630| akhaṇḍakārī sikkhāyaṃ suṇhā parakulesu ca upāsikā sakyamunino sambuddhassa sirīmato. |123.631| Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi okkhittacakkhu satimā guttadvāro susaṃvuto |123.632| sapadānaṃ caramāno agamā taṃ nivesanaṃ. Tamaddasa mahārāja uttarā bhaddamatthu te |123.633| pūraṃ pānīyakarakaṃ pūve citte ca sā adā pitā me kālakato bhante tassetaṃ upakappatu. |123.634| Samanantarānudiṭṭhe vipāko upapajjatha bhuñjāmi kāmakāmī 3- rājā vessavaṇo yathā. |123.635| Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana sadevakassa lokassa buddho aggo pavuccati taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama. |123.636| Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama. @Footnote: 1 Ma. Yu. saññatā . 2 Yu. vadaññā . 3 Ma. kāmakāmīhaṃ.

--------------------------------------------------------------------------------------------- page247.

|123.637| Cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama. |123.638| Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo no 1- ca musā abhāṇi sakena dārena ca hohi tuṭṭho. |123.639| Atthakāmosi me yakkha hitakāmosi devate karomi tuyhaṃ vacanaṃ tvamasi ācariyo mama. |123.640| Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ. |123.641| Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena [2]- homi tuṭṭho. |123.642| Ophunāmi 3- mahāvāte nadiyā vā 4- sīghagāmiyā 5- vamāmi pāpakaṃ diṭṭhiṃ buddhānaṃ sāsane rato. |123.643| Idaṃ vatvāna suraṭṭho viramitvā pāpadassanaṃ 6- @Footnote: 1 Ma. mā . 2 Ma. ca . 3 Yu. odhunāmi . 4 Ma. vāsaddo natthi. @5 Yu. sīghaṅgamiyā . 6 Ma. pāpadassanā.

--------------------------------------------------------------------------------------------- page248.

Namo bhagavato katvā pāmokkho rathamāruyhīti. Nandikāpetavatthu tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 241-248. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4916&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4916&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=123&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=123              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5808              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5808              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]