![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[127] |127.661| 7 Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ rūpe sadde rase gandhe phoṭṭhabbe ca manorame. |127.662| Naccaṃ gītaṃ ratiṃ khiḍḍaṃ anubhutvā anappakaṃ uyyāne paricāritvā 1- pavisanto giribbajaṃ. |127.663| Isiṃ sunettamaddakkhi attadantaṃ samāhitaṃ appicchaṃ hirīsampannaṃ uñche pattagate rataṃ. |127.664| Hatthikkhandhato oruyha laddhā bhanteti ca brūvi tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo. |127.665| Thaṇḍile pattaṃ bhinditvā hasamāno apakkami rañño kitavassāhaṃ putto kiṃ maṃ bhikkhu karissasi. |127.666| Tassa kammassa pharusassa vipāko kaṭuko ahu yaṃ rājaputto vedesi nirayamhi samappito. |127.667| Chaḷeva caturāsīti vassāni nahutāni ca bhusaṃ dukkhaṃ nigacchiṭṭho niraye katakibbiso. |127.668| Uttānopi ca paccittha nikujjo vāmadakkhiṇo uddhaṃpādo ṭhito ceva ciraṃ bālo apaccitha. @Footnote: 1 Yu. caritvāna. |127.669| Bahūni vassasahassāni pūgāni nahutāni ca bhusaṃ dukkhaṃ nigacchiṭṭho niraye katakibbiso. |127.670| Etādisaṃ kho kaṭukaṃ appaduṭṭhapadosinaṃ paccanti pāpakammantā isiṃ āsajja subbataṃ. |127.671| So tattha bahuvassāni vedayitvā bahudukkhaṃ khuppipāsahato nāma peto āsi tato cuto. |127.672| Evamādīnavaṃ ñatvā issaramadasambhavaṃ pahāya issaramadaṃ nivātamanuvattaye. |127.673| Diṭṭheva dhamme pāsaṃso yo buddhesu sagāravo kāyassa bhedā sappañño saggaṃ so upapajjatīti. Rājaputtapetavatthu sattamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 251-252. https://84000.org/tipitaka/read/roman_read.php?B=26&A=5111 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=5111 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=127&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=127 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=127 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6260 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6260 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]