![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[131] |131.701| 11 Diṭṭhā tayā nirayā tiracchānayonī petā asurā vāpi 1- manussadevā sayamaddasa kammavipākamattano nessāmi taṃ pāṭaliputtamakkhataṃ tattha gantvā kusalaṃ karohi kammanti. |131.702| Atthakā mosi me yakkha hitakāmosi devate karomi tuyhaṃ vacanaṃ tvamasi ācariyo me. |131.703| Diṭṭhā mayā nirayā tiracchānayonī petā asurā vāpi manussadevā @Footnote: 1 Ma. Yu. atha vāpi manussā devā. Sayamaddasa kammavipākamattano kāhāmi puññāni anappakānīti. Pāṭaliputtapetavatthu ekādasamaṃ.The Pali Tipitaka in Roman Character Volume 26 page 255-256. http://84000.org/tipitaka/read/roman_read.php?B=26&A=5199 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5199 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=131&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=131 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=131 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6461 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6461 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com