ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [18] |18.160| 1 Api sakkova devindo   ramme cittalatāvane
                          samantā anupariyāsi          nārīgaṇapurakkhatā

--------------------------------------------------------------------------------------------- page27.

Obhāsentī disā sabbā osadhī viya tārakā |18.161| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |18.162| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |18.163| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |18.164| ahaṃ manussesu manussabhūtā dāsī ahosiṃ parapessiyā kule |18.165| upāsikā cakkhumato gotamassa yasassino tassā me nikkamo āsi sāsane tassa tādino |18.166| kāmaṃ bhijjatu yaṃ kāyo neva atthettha santhanaṃ sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo |18.167| akaṇṭako agahano uju sabbhi pavedito nikkamassa phalaṃ passa yathidaṃ pāpuṇitthikā |18.168| āmantanikā raññomhi sakkassa vasavattino saṭṭhi turiyasahassāni paṭibodhaṃ karonti me |18.169| ālambo gaggamo bhīmo sādhuvādi pasaṃsiyo

--------------------------------------------------------------------------------------------- page28.

Pokkharo ca suphasso ca vīṇāmokkhā ca nāriyo |18.170| nandā ceva sunandā ca soṇadinnā sucimhitā ālambusā missakesī 1- puṇḍarīkāti dāruṇī |18.171| enipassā supassā ca subhaddā mudukāvadī etā aññā ca seyyāse accharānaṃ pabodhikā |18.172| tā maṃ kālenupāgantvā abhibhāsanti devatā handa naccāma gāyāma handa taṃ ramayāmase |18.173| nayidaṃ akatapuññānaṃ katapuññānamevidaṃ asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ |18.174| sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañca katapuññānaṃ idha ceva parattha ca |18.175| tesaṃ sahabyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅginoti. Dāsīvimānaṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 26-28. https://84000.org/tipitaka/read/roman_read.php?B=26&A=529&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=529&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=18&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2145              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2145              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]