ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

            [3] |3.15| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
    |3.16| kena tetādiso vaṇṇo      kena te idhamijjhati
               Uppajjanti ca te bhogā     ye keci manaso piyā
    |3.17| pucchāmi taṃ devi mahānubhāve
               manussabhūtā kimakāsi puññaṃ
               kenāsi evañjalitānubhāvā
               vaṇṇo ca te sabbadisā pabhāsatīti.
   |3.18| Sā devatā attamanā        moggalānena pucchitā
               pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
     |3.19| appassa kammassa phalaṃ mamedaṃ
                 yenamhi evañjalitānubhāvā
                 ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
   |3.20| addasaṃ virajaṃ bhikkhuṃ       vippasannamanāvilaṃ
               tassa adāsihaṃ pīṭhaṃ     pasannā sakehi pāṇihi
   |3.21| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
    |3.22| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 3-4. https://84000.org/tipitaka/read/roman_read.php?B=26&A=53              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=53              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=3&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=3              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=588              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=588              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]