บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[356] |356.429| 10 Yadā navo pabbajito jātiyā sattavassiko iddhiyā abhibhotvāna pannagindaṃ mahiddhikaṃ |356.430| upajjhāyassa udakaṃ anotattā mahāsarā āharāmi tato disvā maṃ satthā etadabravi |356.431| sārīputta imaṃ passa āgacchantaṃ kumārakaṃ udakumbhakamādāya ajjhattaṃ susamāhitaṃ. |356.432| Pāsādikena vattena kalyāṇairiyāpatho sāmaṇeronuruddhassa iddhiyā ca visārado |356.433| ājāniyena ājañño sādhunā sādhukārito vinīto anuruddhena katakiccena sikkhito |356.434| so patvā paramaṃ santiṃ sacchikatvā akuppataṃ sāmaṇero sa sumano mā maṃ jaññāti icchatīti. Sumano thero.The Pali Tipitaka in Roman Character Volume 26 page 333. https://84000.org/tipitaka/read/roman_read.php?B=26&A=6771 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=6771 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=356&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=356 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=356 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2785 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2785 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]