![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[357] |357.435| 11 Vātarogābhinīto tvaṃ viharaṃ kānane vane paviṭṭhagocare 1- lūkhe kathaṃ bhikkhu karissasi. |357.436| Pītisukhena vipulena pharitvāna samussayaṃ lūkhampi abhisambhonto viharissāmi kānane. |357.437| Bhāvento satta bojjhaṅge indriyāni balāni ca jhānasukhumasampanno 2- viharissaṃ anāsavo. @Footnote: 1 Ma. Yu. paviddhagocare . 2 Yu. jhānasokhummasampanno. |357.438| Vippamuttaṃ kilesehi suddhacittaṃ anāvilaṃ abhiṇhaṃ paccavekkhanto viharissaṃ anāsavo. |357.439| Ajjhattañca bahiddhā ca ye me vijjhiṃsu 1- āsavā sabbe asesā ucchinnā na ca uppajjare puna. |357.440| Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā dukkhakkhayo anuppatto natthidāni punabbhavoti. Nhātakamuni thero.The Pali Tipitaka in Roman Character Volume 26 page 333-334. http://84000.org/tipitaka/read/roman_read.php?B=26&A=6784 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6784 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=357&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=357 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=357 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2840 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2840 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com