![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[364] |364.480| 4 Disvā pāsādachāyāyaṃ caṅkamantaṃ naruttamaṃ tattha naṃ upasaṅkamma vandissaṃ purisuttamaṃ. |364.481| Ekaṃsaṃ cīvaraṃ katvā saṅgharitvāna 1- pāṇiyo anucaṅkamissaṃ virajaṃ sabbasattānamuttamaṃ. |364.482| Tato pañhe āpucchi maṃ pañhānaṃ kovido vidū acchambhī ca abhīto ca byākāsiṃ satthuno ahaṃ. |364.483| Vissajjitesu pañhesu anumodi tathāgato bhikkhusaṅghaṃ viloketvā imamatthaṃ abhāsatha. |364.484| Lābhā aṅgamagadhānaṃ yesāyaṃ paribhuñjati cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ. Paccuṭṭhānañca sāmaciṃ tesaṃ lābhāti cābravi. |364.485| Ajjatagge 2- maṃ sopāka dassanāyopasaṅkama @Footnote: 1 Ma. Yu. saṃharitvāna . 2 Yu. ajjadagge. Esā ceva te sopāka bhavatu upasampadā. |364.486| Jātiyā sattavassohaṃ laddhāna upasampadaṃ dhāremi antimaṃ dehaṃ aho dhammasudhammatāti. Sopāko thero.The Pali Tipitaka in Roman Character Volume 26 page 339-340. http://84000.org/tipitaka/read/roman_read.php?B=26&A=6899 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6899 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=364&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=364 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=364 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3461 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3461 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com