บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[365] |365.487| 5 Sare hatthehi bhañjitvā katvāna kuṭimacchisaṃ tena me sarabhaṅgoti nāmaṃ sammatiyā 1- ahu. |365.488| Na mayhaṃ kappate ajja sare hatthehi bhañjituṃ sikkhāpadā no paññattā gotamena yasassinā. |365.489| Sakalaṃ samattaṃ rogaṃ sarabhaṅgo nāddasaṃ pubbe soyaṃ rogo diṭṭho vacanakarenātidevassa. |365.490| Yeneva maggena gato vipassī yeneva maggena sikhī ca vessabhū kakusandhakonāgamano ca kassapo tenañjasena agamāsi gotamo. |365.491| Vītataṇhā anādānā satta buddhā khayogadhā yehayaṃ desito dhammo dhammabhūtehi tādihi |365.492| cattāri ariyasaccāni anukampāya pāṇinaṃ dukkhaṃ samudayo maggo nirodho dukkhasaṅkhayo. |365.493| Yasmiṃ nivattate 2- dukkhaṃ saṃsārasmiṃ anantakaṃ @Footnote: 1 Ma. Yu. sammutiyā . 2 Yu. nibbattate. Bhedā imassa kāyassa jivitassa ca saṅkhayā añño punabbhavo natthi suvimuttomhi sabbadhīti. Sarabhaṅgo thero. Uddānaṃ sundarasamuddo thero thero lakuṇṭabhaddiyo bhaddo thero ca sopāko sarabhaṅgo mahāisi sattake pañcakā therā gāthāyo pañcatiṃsatīti. Sattakanipāto niṭṭhito. ---------------The Pali Tipitaka in Roman Character Volume 26 page 340-341. https://84000.org/tipitaka/read/roman_read.php?B=26&A=6916 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=6916 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=365&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=365 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=365 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3570 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3570 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]