![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[371] |371.537| 2 Purato pacchato vāpi aparo ce na vijjati atīva phāsu bhavati ekassa vasato vane. @Footnote: 1 Ma. Yu. vīro . 2 Ma. māyanāmassa. Yu. māyanāmā. |371.538| Handa eko gamissāmi araññaṃ buddhavaṇṇitaṃ phāsuṃ ekavihārissa pahitattassa bhikkhuno. |371.539| Yogipītikaraṃ rammaṃ mattakuñjarasevitaṃ eko atthavasī khippaṃ pavisissāmi kānanaṃ. |371.540| Supupphite sītavane sītale girikandare gattāni parisiñcitvā caṅkamissāmi ekako. |371.541| Ekākiyo adutiyo ramaṇīye mahāvane kadāhaṃ viharissāmi katakicco anāsavo. |371.542| Evaṃ me kattukāmassa adhippāyo samijjhatu sādhayissāmahaṃ yeva nāñño aññassa kārako. |371.543| Esa bandhāmi sannāhaṃ pavisissāmi kānanaṃ na 1- tato nikkhamissāmi appatto āsavakkhayaṃ. |371.544| Mālute upavāyante sīte surabhigandhake 2- avijjaṃ dālayissāmi nisinno nagamuddhani. |371.545| Vane kusumasañchanne pabbhāre nūna sītale vimuttisukhena sukhito ramissāmi giribbaje. |371.546| Sohaṃ paripuṇṇasaṅkappo cando paṇṇaraso yathā sabbāsavaparikkhīṇo natthidāni punabbhavoti. Ekavihāriyo thero. @Footnote: 1 Yu. ne . 2 Ma. surabhigandhike.The Pali Tipitaka in Roman Character Volume 26 page 348-349. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7089 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7089 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=371&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=371 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=371 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4426 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4426 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]