ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [372] |372.547| 3 Anāgataṃ yo paṭikacca passati
                    hitañca atthaṃ ahitañca taṃ dvayaṃ
                    viddesino tassa hitesino vā
                    randhaṃ na passanti samekkhamānā.
      |372.548| Ānāpānasatī yassa        paripuṇṇā subhāvitā
                         anupubbaṃ paricitā            yathā buddhena desitā
                         somaṃ lokaṃ pabhāseti         abbhā muttova candimā.
      |372.549| Odātaṃ vata me cittaṃ        appamāṇaṃ subhāvitaṃ
                         nibaddhaṃ paggahītañca        sabbā obhāsate disā.
      |372.550| Jīvatevāpi sappañño      api vittaparikkhayā
                         paññāya ca alābhena      vittavāpi na jīvati.
      |372.551| Paññā sutavinicchinī        paññā kittisilokavaḍḍhanī
                         paññāsahito naro idha    api dukkhesu sukhāni vindati.
      |372.552| Nāyaṃ ajjatano dhammo      nacchero napi abbhuto
                         yattha jāyetha mīyetha         tattha kiṃ viya abbhutaṃ.
      |372.553| Anantaraṃ hi jātassa         jīvitā maraṇaṃ dhuvaṃ
                         jātā jātā marantīdha      evaṃdhammā hi pāṇino.
      |372.554| Na hetadatthāya matassa hoti
                         yaṃ jīvitatthaṃ paraporisānaṃ
                         matamhi ruṇṇaṃ na yaso na sokyaṃ 1-
@Footnote: 1 Ma. Yu. lokayaṃ.
                         Na vaṇṇitaṃ samaṇabrāhmaṇehi.
      |372.555| Cakkhuṃ sarīraṃ upahanti roṇṇaṃ 1-
                         nihiyyati vaṇṇabalaṃ matī ca
                         ānandino tassa disā bhavanti
                         hitesino cassa 2- sukhī bhavanti.
      |372.556| Tasmā hi iccheyya kule vasante
                         medhāvino ceva bahussute ca
                         yesaṃ hi paññāvibhavena kiccaṃ
                         taranti nāvāya nadiṃva puṇṇanti.
                                Mahākappino thero.



             The Pali Tipitaka in Roman Character Volume 26 page 350-351. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7112              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7112              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=372&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=372              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=372              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4553              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4553              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]