![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[372] |372.547| 3 Anāgataṃ yo paṭikacca passati hitañca atthaṃ ahitañca taṃ dvayaṃ viddesino tassa hitesino vā randhaṃ na passanti samekkhamānā. |372.548| Ānāpānasatī yassa paripuṇṇā subhāvitā anupubbaṃ paricitā yathā buddhena desitā somaṃ lokaṃ pabhāseti abbhā muttova candimā. |372.549| Odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ nibaddhaṃ paggahītañca sabbā obhāsate disā. |372.550| Jīvatevāpi sappañño api vittaparikkhayā paññāya ca alābhena vittavāpi na jīvati. |372.551| Paññā sutavinicchinī paññā kittisilokavaḍḍhanī paññāsahito naro idha api dukkhesu sukhāni vindati. |372.552| Nāyaṃ ajjatano dhammo nacchero napi abbhuto yattha jāyetha mīyetha tattha kiṃ viya abbhutaṃ. |372.553| Anantaraṃ hi jātassa jīvitā maraṇaṃ dhuvaṃ jātā jātā marantīdha evaṃdhammā hi pāṇino. |372.554| Na hetadatthāya matassa hoti yaṃ jīvitatthaṃ paraporisānaṃ matamhi ruṇṇaṃ na yaso na sokyaṃ 1- @Footnote: 1 Ma. Yu. lokayaṃ. Na vaṇṇitaṃ samaṇabrāhmaṇehi. |372.555| Cakkhuṃ sarīraṃ upahanti roṇṇaṃ 1- nihiyyati vaṇṇabalaṃ matī ca ānandino tassa disā bhavanti hitesino cassa 2- sukhī bhavanti. |372.556| Tasmā hi iccheyya kule vasante medhāvino ceva bahussute ca yesaṃ hi paññāvibhavena kiccaṃ taranti nāvāya nadiṃva puṇṇanti. Mahākappino thero.The Pali Tipitaka in Roman Character Volume 26 page 350-351. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7112 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7112 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=372&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=372 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=372 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4553 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4553 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]