![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[372] |372.547| 3 Anagatam yo patikacca passati hitanca attham ahitanca tam dvayam viddesino tassa hitesino va randham na passanti samekkhamana. |372.548| Anapanasati yassa paripunna subhavita anupubbam paricita yatha buddhena desita somam lokam pabhaseti abbha muttova candima. |372.549| Odatam vata me cittam appamanam subhavitam nibaddham paggahitanca sabba obhasate disa. |372.550| Jivatevapi sappanno api vittaparikkhaya pannaya ca alabhena vittavapi na jivati. |372.551| Panna sutavinicchini panna kittisilokavaddhani pannasahito naro idha api dukkhesu sukhani vindati. |372.552| Nayam ajjatano dhammo nacchero napi abbhuto yattha jayetha miyetha tattha kim viya abbhutam. |372.553| Anantaram hi jatassa jivita maranam dhuvam jata jata marantidha evamdhamma hi panino. |372.554| Na hetadatthaya matassa hoti yam jivitattham paraporisanam matamhi runnam na yaso na sokyam 1- @Footnote: 1 Ma. Yu. lokayam. Na vannitam samanabrahmanehi. |372.555| Cakkhum sariram upahanti ronnam 1- nihiyyati vannabalam mati ca anandino tassa disa bhavanti hitesino cassa 2- sukhi bhavanti. |372.556| Tasma hi iccheyya kule vasante medhavino ceva bahussute ca yesam hi pannavibhavena kiccam taranti navaya nadimva punnanti. Mahakappino thero.The Pali Tipitaka in Roman Character Volume 26 page 350-351. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7112&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7112&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=372&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=372 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=372 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4553 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4553 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]