![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[374] |374.567| 5 Nānākulamalasampuṇṇo mahāukkārasambhavo candanikaṃva paripakkaṃ mahāgaṇḍo mahāvaṇo |374.568| pubbaruhirasampuṇṇo gūthakūpe nigāḷhiko 2- āpopaggharaṇī 3- kāyo sadā sandati pūtikaṃ. |374.569| Saṭṭhikaṇḍarasambandho maṃsalepanalepito cammakañcukasannaddho pūtikāyo niratthako |374.570| aṭṭhisaṅghāṭaghaṭito nhārusuttanibandhano nekesaṃ saṅgatibhāvā kappeti iriyāpathaṃ. @Footnote: 1 Ma. nisīdambavane . 2 Ma. gūthakūpe nagāḷhiko . 3 Ma. āpopaggharaṇo kāyo. |374.571| Dhuvappayāto maraṇassa 1- maccurājassa santike idheva chaḍḍayitvāna yenakāmaṅgamo naro. |374.572| Avijjāya nivuto kāyo catuganthena ganthito oghasaṃsīdano kāyo anusayajālamotthato |374.573| pañcanīvaraṇe yutto vitakkena samappito taṇhāmūlenānugato mohacchadanachādito |374.574| evāyaṃ vattatī 2- kāyo kammayantena yantito. Sampatti ca vipatyantā nānābhavo vipajjati. |374.575| Yemaṃ kāyaṃ mamāyanti andhabālā puthujjanā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavaṃ. |374.576| Yemaṃ kāyaṃ vivajjenti gūthalittaṃva pannagaṃ bhavamūlaṃ vamitvāna parinibbissantyanāsavāti. Kappo thero.The Pali Tipitaka in Roman Character Volume 26 page 352-353. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7165 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7165 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=374&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=374 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=374 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5034 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5034 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]