ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

                                         Theragāthāya ekādasakanipāto
     [377] |377.597| 1 Kintavattho vane tāta       ujjuhānova pāvuse
                         verambā 1- ramaṇīyā te      paviveko hi jhāyinaṃ.
      |377.598| Yathā abbhāni verambo        vāto nudati pāvuse
                         saññā me abhikīranti          vivekapaṭisaññutā.
      |377.599| Apaṇḍaro aṇḍasambhavo     sīvathikāya niketacāriko
                        uppādayateva me satiṃ        sandehasmiṃ virāganissitaṃ.
      |377.600| Yañca aññe na rakkhanti     yo ca aññe na rakkhati
                         sa ve bhikkhu sukhaṃ seti             kāmesu anapekkhavā.
      |377.601| Acchodikā puthusilā            gonaṅgulamigāyutā
                         ambusevālasañchannā        te selā ramayanti maṃ.
      |377.602| Vasitaṃ me araññesu             kandarāsu guhāsu ca
                         senāsanesu pantesu            vāḷamiganisevite.
      |377.603| Ime haññantu vajjhantu     dukkhaṃ pappontu pāṇino
                         saṅkappaṃ nābhijānāmi         anariyaṃ dosasaṃhitaṃ.
      |377.604| Pariciṇṇo mayā satthā       kataṃ buddhassa sāsanaṃ
                         ohito garuko bhāro            bhavanetti samūhatā.
             |377.605| Yassatthāya 2- pabbajito     agārasmā anagāriyaṃ
                         so me attho anuppatto     sabbasaṃyojanakkhayo.
@Footnote: 1 Ma. verambhā .   2 Ma. Yu. yassa catthāya.
      |377.606| Nābhinandāmi maraṇaṃ             nābhinandāmi jīvitaṃ
                         kālañca paṭikaṅkhāmi            nibbisaṃ bhatako yathā.
      |377.607| Nābhinandāmi maraṇaṃ             nābhinandāmi jīvitaṃ
                         kālañca paṭikaṅkhāmi            sampajāno patissatoti.
                                                Saṅkicco thero.
                                                    Uddānaṃ
                         saṅkiccatthero ekova       katakicco anāsavo
                         ekādasanipātamhi          gāthā ekādaseva tāti.
                                        Ekādasakanipāto niṭṭhito.
                                                 ---------------



             The Pali Tipitaka in Roman Character Volume 26 page 356-357. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7238              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7238              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=377&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=377              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=377              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5431              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5431              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]