ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [382] |382.659| 2 Yathāpi bhaddo 1- ājañño   dhure yutto dhurassaho
@Footnote: 1 Po. bhadro.
                         Mathito atibhārena              saṃyuttaṃ 1- nātivattati
     |382.660| evaṃ paññāya ye tittā     samuddo vārinā yathā
                         na pare atimaññanti         ariyadhammova pāṇinaṃ.
      |382.661| Kāle kālavasampattā       bhavābhavavasaṃ gatā
                         narā dukkhaṃ nigacchanti         te ca 2- socanti māṇavā.
      |382.662| Unnatā sukhadhammena          dukkhadhammena vonatā
                         dvayena bālā haññanti    yathābhūtaṃ adassino.
     |382.663| Ye ca dukkhe sukhamhi ca          majjhe sibbanimaccagū 3-
                         ṭhitā te indakhīlova            na te unnataonatā.
      |382.664| Na heva lābhe nālābhe        na yase na ca kittiyā
                         na nindāya pasaṃsāya           na te dukkhe sukhamhi ca
      |382.665| sabbattha te na lippanti     udabinduva pokkhare
                         sabbattha sukhitā dhīrā 4-     sabbattha aparājitā.
     |382.666| Dhammena ca alābho yo         yo ca lābho adhammiko
                         alābho dhammiko seyyo      yañce lābho adhammiko.
     |382.667| Yaso ca appabuddhīnaṃ            viññūnaṃ ayaso ca yo
                         ayaso ca 5- seyyo viññūnaṃ  na yaso appabuddhinaṃ.
     |382.668| Dummedhehi pasaṃsā ca            viññūhi garahā ca yā
                         garahāva seyyo viññūhi      yañce bālappasaṃsanā.
@Footnote: 1 Yu. saṃyugaṃ .  2 Yu. tedha .  3 Yu. sibbanimajjhagū .  4 Yu. vīrā .  5 Ma. va.
      |382.669| Sukhañca kāmamayikaṃ             dukkhañca pavivekiyaṃ
                         pavivekiyaṃ dukkhaṃ seyyo        yañce kāmamayaṃ sukhaṃ.
      |382.670| Jīvitañca adhammena            dhammena maraṇañca yaṃ
                         maraṇaṃ dhammikaṃ seyyo          yañce jīve adhammikaṃ.
      |382.671| Kāmakodhappahīnā 1- ye    santacittā bhavābhave
                         caranti loke asitā            natthi tesaṃ piyāpiyaṃ.
      |382.672| Bhāvayitvāna bojjhaṅge     indriyāni balāni ca
                         pappuyya 2- paramaṃ santiṃ     parinibbanti anāsavāti.
                                                  Godatto thero.
                                                       Uddānaṃ
                            revato ceva godatto      therā dvete mahiddhikā
                           cuddasamhi nipātamhi    gāthāyo aṭṭhavīsatīti.
                                          Cuddasakanipāto niṭṭhito.
                                               ----------------



             The Pali Tipitaka in Roman Character Volume 26 page 363-365. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7395              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7395              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=382&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=382              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=382              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6198              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6198              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]